AN 1.333-377

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 1

27. Catutthavagga

333

“Seyyathāpi, bhikkhave, appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇirāmaṇeyyakaṃ;

VAR: khāṇukaṇṭakaṭṭhānaṃ → khāṇukaṇḍakadhānaṃ (bj) | khāṇukaṇṭakādhānaṃ (pts1)

atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakaṭṭhānaṃ pabbatavisamaṃ; evamevaṃ kho, bhikkhave, appakā te sattā ye thalajā, atha kho eteva sattā bahutarā ye odakā.

334

… Evamevaṃ kho, bhikkhave, appakā te sattā ye manussesu paccājāyanti; atha kho eteva sattā bahutarā ye aññatra manussehi paccājāyanti.

… Evamevaṃ kho, bhikkhave, appakā te sattā ye majjhimesu janapadesu paccājāyanti;

VAR: milakkhesu → milakkhūsu (mr)

atha kho eteva sattā bahutarā ye paccantimesu janapadesu paccājāyanti aviññātāresu milakkhesu.

335

… Evamevaṃ kho, bhikkhave, appakā te sattā ye paññavanto ajaḷā aneḷamūgā paṭibalā subhāsitadubbhāsitassa atthamaññātuṃ; atha kho eteva sattā bahutarā ye duppaññā jaḷā eḷamūgā na paṭibalā subhāsitadubbhāsitassa atthamaññātuṃ.

336

… Evamevaṃ kho, bhikkhave, appakā te sattā ye ariyena paññācakkhunā samannāgatā; atha kho eteva sattā bahutarā ye avijjāgatā sammūḷhā.

337

… Evamevaṃ kho, bhikkhave, appakā te sattā ye labhanti tathāgataṃ dassanāya; atha kho eteva sattā bahutarā ye na labhanti tathāgataṃ dassanāya.

338

… Evamevaṃ kho, bhikkhave, appakā te sattā ye labhanti tathāgatappaveditaṃ dhammavinayaṃ savanāya; atha kho eteva sattā bahutarā ye na labhanti tathāgatappaveditaṃ dhammavinayaṃ savanāya.

339

… Evamevaṃ kho, bhikkhave, appakā te sattā ye sutvā dhammaṃ dhārenti; atha kho eteva sattā bahutarā ye sutvā dhammaṃ na dhārenti.

340

VAR: dhātānaṃ → dhatānaṃ (bj, s1-3, km, pts1)

… Evamevaṃ kho, bhikkhave, appakā te sattā ye dhātānaṃ dhammānaṃ atthaṃ upaparikkhanti; atha kho eteva sattā bahutarā ye dhātānaṃ dhammānaṃ atthaṃ na upaparikkhanti.

341

… Evamevaṃ kho, bhikkhave, appakā te sattā ye atthamaññāya dhammamaññāya dhammānudhammaṃ paṭipajjanti; atha kho eteva sattā bahutarā ye atthamaññāya dhammamaññāya dhammānudhammaṃ na paṭipajjanti.

342

… Evamevaṃ kho, bhikkhave, appakā te sattā ye saṃvejaniyesu ṭhānesu saṃvijjanti; atha kho eteva sattā bahutarā ye saṃvejaniyesu ṭhānesu na saṃvijjanti.

343

… Evamevaṃ kho, bhikkhave, appakā te sattā ye saṃviggā yoniso padahanti; atha kho eteva sattā bahutarā ye saṃviggā yoniso na padahanti.

344

VAR: karitvā labhanti samādhiṃ → cittassa samādhiṃ (si)VAR: cittassekaggataṃ → cittassa ekaggaṃ (bj)

… Evamevaṃ kho, bhikkhave, appakā te sattā ye vavassaggārammaṇaṃ karitvā labhanti samādhiṃ labhanti cittassekaggataṃ; atha kho eteva sattā bahutarā ye vavassaggārammaṇaṃ karitvā na labhanti samādhiṃ na labhanti cittassekaggataṃ.

345

… Evamevaṃ kho, bhikkhave, appakā te sattā ye annaggarasaggānaṃ lābhino; atha kho eteva sattā bahutarā ye annaggarasaggānaṃ na lābhino, uñchena kapālābhatena yāpenti.

346

… Evamevaṃ kho, bhikkhave, appakā te sattā ye attharasassa dhammarasassa vimuttirasassa lābhino; atha kho eteva sattā bahutarā ye attharasassa dhammarasassa vimuttirasassa na lābhino. Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ: ‘attharasassa dhammarasassa vimuttirasassa lābhino bhavissāmā’ti. Evañhi vo, bhikkhave, sikkhitabban”ti.

347–​349

“Seyyathāpi, bhikkhave, appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇirāmaṇeyyakaṃ; atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakaṭṭhānaṃ pabbatavisamaṃ. Evamevaṃ kho, bhikkhave, appakā te sattā ye manussā cutā manussesu paccājāyanti, atha kho eteva sattā bahutarā ye manussā cutā niraye paccājāyanti … pe … tiracchānayoniyā paccājāyanti … pe … pettivisaye paccājāyanti”.

350–​352

… Evamevaṃ kho, bhikkhave, appakā te sattā ye manussā cutā devesu paccājāyanti; atha kho eteva sattā bahutarā ye manussā cutā niraye paccājāyanti … tiracchānayoniyā paccājāyanti … pettivisaye paccājāyanti.

353–​355

… Evamevaṃ kho, bhikkhave, appakā te sattā ye devā cutā devesu paccājāyanti; atha kho eteva sattā bahutarā ye devā cutā niraye paccājāyanti … tiracchānayoniyā paccājāyanti … pettivisaye paccājāyanti.

356–​358

… Evamevaṃ kho, bhikkhave, appakā te sattā ye devā cutā manussesu paccājāyanti; atha kho eteva sattā bahutarā ye devā cutā niraye paccājāyanti … tiracchānayoniyā paccājāyanti … pettivisaye paccājāyanti.

359–​361

… Evamevaṃ kho, bhikkhave, appakā te sattā ye nirayā cutā manussesu paccājāyanti; atha kho eteva sattā bahutarā ye nirayā cutā niraye paccājāyanti … tiracchānayoniyā paccājāyanti … pettivisaye paccājāyanti.

362–​364

… Evamevaṃ kho, bhikkhave, appakā te sattā ye nirayā cutā devesu paccājāyanti; atha kho eteva sattā bahutarā ye nirayā cutā niraye paccājāyanti … tiracchānayoniyā paccājāyanti … pettivisaye paccājāyanti.

365–​367

… Evamevaṃ kho, bhikkhave, appakā te sattā ye tiracchānayoniyā cutā manussesu paccājāyanti; atha kho eteva sattā bahutarā ye tiracchānayoniyā cutā niraye paccājāyanti … tiracchānayoniyā paccājāyanti … pettivisaye paccājāyanti.

368–​370

… Evamevaṃ kho, bhikkhave, appakā te sattā ye tiracchānayoniyā cutā devesu paccājāyanti; atha kho eteva sattā bahutarā ye tiracchānayoniyā cutā niraye paccājāyanti … tiracchānayoniyā paccājāyanti … pettivisaye paccājāyanti.

371–​373

… Evamevaṃ kho, bhikkhave, appakā te sattā ye pettivisayā cutā manussesu paccājāyanti; atha kho eteva sattā bahutarā ye pettivisayā cutā niraye paccājāyanti … tiracchānayoniyā paccājāyanti … pettivisaye paccājāyanti.

374–​377

… Evamevaṃ kho, bhikkhave, appakā te sattā ye pettivisayā cutā devesu paccājāyanti; atha kho eteva sattā bahutarā ye pettivisayā cutā niraye paccājāyanti … tiracchānayoniyā paccājāyanti … pettivisaye paccājāyan”ti.

Vaggo catuttho.
(Jambudīpapeyyālo niṭṭhito.)

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: