AN 1.394-574

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 1

VAR: accharāsaṅghātavaggo (bj)

29. Aparaaccharāsaṅghātavagga

394

“Accharāsaṅghātamattampi ce, bhikkhave, bhikkhu paṭhamaṃ jhānaṃ bhāveti, ayaṃ vuccati, bhikkhave: ‘bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro, amoghaṃ raṭṭhapiṇḍaṃ bhuñjati’. Ko pana vādo ye naṃ bahulīkarontī”ti.

395–​401

“Accharāsaṅghātamattampi ce, bhikkhave, bhikkhu dutiyaṃ jhānaṃ bhāveti … pe … tatiyaṃ jhānaṃ bhāveti … pe … catutthaṃ jhānaṃ bhāveti … pe … mettaṃ cetovimuttiṃ bhāveti … pe … karuṇaṃ cetovimuttiṃ bhāveti … pe … muditaṃ cetovimuttiṃ bhāveti … pe … upekkhaṃ cetovimuttiṃ bhāveti … pe ….

402–​405

Kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ … pe … vedanāsu vedanānupassī viharati … citte cittānupassī viharati … dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

406–​409

VAR: vīriyaṃ → viriyaṃ (bj, s1-3, km, pts1)

Anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.

410–​413

Chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti … vīriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti … cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti … vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti ….

414–​418

Saddhindriyaṃ bhāveti … vīriyindriyaṃ bhāveti … satindriyaṃ bhāveti … samādhindriyaṃ bhāveti … paññindriyaṃ bhāveti ….

419–​423

Saddhābalaṃ bhāveti … vīriyabalaṃ bhāveti … satibalaṃ bhāveti … samādhibalaṃ bhāveti … paññābalaṃ bhāveti ….

424–​430

Satisambojjhaṅgaṃ bhāveti … dhammavicayasambojjhaṅgaṃ bhāveti … vīriyasambojjhaṅgaṃ bhāveti … pītisambojjhaṅgaṃ bhāveti … passaddhisambojjhaṅgaṃ bhāveti … samādhisambojjhaṅgaṃ bhāveti … upekkhāsambojjhaṅgaṃ bhāveti ….

431–​438

Sammādiṭṭhiṃ bhāveti … sammāsaṅkappaṃ bhāveti … sammāvācaṃ bhāveti … sammākammantaṃ bhāveti … sammāājīvaṃ bhāveti … sammāvāyāmaṃ bhāveti … sammāsatiṃ bhāveti … sammāsamādhiṃ bhāveti ….

439–​446

Ajjhattaṃ rūpasaññī bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni. Tāni abhibhuyya: ‘jānāmi passāmī’ti— evaṃsaññī hoti. … ajjhattaṃ rūpasaññī bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni. Tāni abhibhuyya: ‘jānāmi passāmī’ti— evaṃsaññī hoti. … ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni. Tāni abhibhuyya: ‘jānāmi passāmī’ti— evaṃsaññī hoti. … ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni. Tāni abhibhuyya: ‘jānāmi passāmī’ti— evaṃsaññī hoti. … ajjhattaṃ arūpasaññī bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni. Tāni abhibhuyya: ‘jānāmi passāmī’ti— evaṃsaññī hoti. … ajjhattaṃ arūpasaññī bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni. Tāni abhibhuyya: ‘jānāmi passāmī’ti— evaṃsaññī hoti. … ajjhattaṃ arūpasaññī bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni. Tāni abhibhuyya: ‘jānāmi passāmī’ti— evaṃsaññī hoti. … ajjhattaṃ arūpasaññī bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni. Tāni abhibhuyya: ‘jānāmi passāmī’ti— evaṃsaññī hoti.

447–​454

Rūpī rūpāni passati … ajjhattaṃ arūpasaññī bahiddhā rūpāni passati … subhanteva adhimutto hoti … sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati … sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati … sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati … sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati … sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati ….

455–​464

VAR: () → (ālokakasiṇaṃ bhāveti) (bj)

Pathavikasiṇaṃ bhāveti … āpokasiṇaṃ bhāveti … tejokasiṇaṃ bhāveti … vāyokasiṇaṃ bhāveti … nīlakasiṇaṃ bhāveti … pītakasiṇaṃ bhāveti … lohitakasiṇaṃ bhāveti … odātakasiṇaṃ bhāveti … ākāsakasiṇaṃ bhāveti … viññāṇakasiṇaṃ bhāveti …. ()

465–​474

VAR: anabhiratisaññaṃ → anabhiratasaññaṃ (bj, s1-3, km, pts1)

Asubhasaññaṃ bhāveti … maraṇasaññaṃ bhāveti … āhāre paṭikūlasaññaṃ bhāveti … sabbaloke anabhiratisaññaṃ bhāveti … aniccasaññaṃ bhāveti … anicce dukkhasaññaṃ bhāveti … dukkhe anattasaññaṃ bhāveti … pahānasaññaṃ bhāveti … virāgasaññaṃ bhāveti … nirodhasaññaṃ bhāveti ….

475–​484

VAR: puḷavakasaññaṃ → pulavakasaññaṃ (bj) | puḷuvakasaññaṃ (mr)

Aniccasaññaṃ bhāveti … anattasaññaṃ bhāveti … maraṇasaññaṃ bhāveti … āhāre paṭikūlasaññaṃ bhāveti … sabbaloke anabhiratisaññaṃ bhāveti … aṭṭhikasaññaṃ bhāveti … puḷavakasaññaṃ bhāveti … vinīlakasaññaṃ bhāveti … vicchiddakasaññaṃ bhāveti … uddhumātakasaññaṃ bhāveti ….

485–​494

Buddhānussatiṃ bhāveti … dhammānussatiṃ bhāveti … saṅghānussatiṃ bhāveti … sīlānussatiṃ bhāveti … cāgānussatiṃ bhāveti … devatānussatiṃ bhāveti … ānāpānassatiṃ bhāveti … maraṇassatiṃ bhāveti … kāyagatāsatiṃ bhāveti … upasamānussatiṃ bhāveti ….

495–​534

Paṭhamajjhānasahagataṃ saddhindriyaṃ bhāveti … vīriyindriyaṃ bhāveti … satindriyaṃ bhāveti … samādhindriyaṃ bhāveti … paññindriyaṃ bhāveti … saddhābalaṃ bhāveti … vīriyabalaṃ bhāveti … satibalaṃ bhāveti … samādhibalaṃ bhāveti … paññābalaṃ bhāveti ….

535–​574

Dutiyajjhānasahagataṃ … pe … tatiyajjhānasahagataṃ … pe … catutthajjhānasahagataṃ … pe … mettāsahagataṃ … pe … karuṇāsahagataṃ … pe … muditāsahagataṃ … pe … upekkhāsahagataṃ saddhindriyaṃ bhāveti … vīriyindriyaṃ bhāveti … satindriyaṃ bhāveti … samādhindriyaṃ bhāveti … paññindriyaṃ bhāveti … saddhābalaṃ bhāveti … vīriyabalaṃ bhāveti … satibalaṃ bhāveti … samādhibalaṃ bhāveti … paññābalaṃ bhāveti. Ayaṃ vuccati, bhikkhave: ‘bhikkhu arittajjhāno viharati satthusāsanakaro ovādapatikaro, amoghaṃ raṭṭhapiṇḍaṃ bhuñjati’. Ko pana vādo ye naṃ bahulīkarontī”ti.

(Aparaaccharāsaṅghātavaggo.)

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: