AN 10.106 / AN v 215

Nijjarasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 10

11. Samaṇasaññāvagga

106. Nijjarasutta

“Dasayimāni, bhikkhave, nijjaravatthūni. Katamāni dasa? Sammādiṭṭhikassa, bhikkhave, micchādiṭṭhi nijjiṇṇā hoti; ye ca micchādiṭṭhipaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa nijjiṇṇā honti; sammādiṭṭhipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. (1)

Sammāsaṅkappassa, bhikkhave, micchāsaṅkappo nijjiṇṇo hoti; ye ca micchāsaṅkappapaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa nijjiṇṇā honti; sammāsaṅkappapaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. (2)

Sammāvācassa, bhikkhave, micchāvācā nijjiṇṇā hoti; ye ca micchāvācāpaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa nijjiṇṇā honti; sammāvācāpaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. (3)

Sammākammantassa, bhikkhave, micchākammanto nijjiṇṇo hoti; ye ca micchākammantapaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa nijjiṇṇā honti; sammākammantapaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. (4)

Sammāājīvassa, bhikkhave, micchāājīvo nijjiṇṇo hoti; ye ca micchāājīvapaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa nijjiṇṇā honti; sammāājīvapaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. (5)

Sammāvāyāmassa, bhikkhave, micchāvāyāmo nijjiṇṇo hoti; ye ca micchāvāyāmapaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa nijjiṇṇā honti; sammāvāyāmapaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. (6)

Sammāsatissa, bhikkhave, micchāsati nijjiṇṇā hoti; ye ca micchāsatipaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa nijjiṇṇā honti; sammāsatipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. (7)

Sammāsamādhissa, bhikkhave, micchāsamādhi nijjiṇṇo hoti; ye ca micchāsamādhipaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa nijjiṇṇā honti; sammāsamādhipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. (8)

Sammāñāṇissa, bhikkhave, micchāñāṇaṃ nijjiṇṇaṃ hoti; ye ca micchāñāṇapaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa nijjiṇṇā honti; sammāñāṇapaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. (9)

Sammāvimuttissa, bhikkhave, micchāvimutti nijjiṇṇā hoti; ye ca micchāvimuttipaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa nijjiṇṇā honti; sammāvimuttipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. (10)

Imāni kho, bhikkhave, dasa nijjaravatthūnī”ti.

Chaṭṭhaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: