AN 10.110 / AN v 220

Niddhamanīyasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 10

11. Samaṇasaññāvagga

VAR: 110. Niddhamanīyasutta → niddhamaniyasuttaṃ (bj)

110. Niddhamanīyasutta

“Dasayime, bhikkhave, niddhamanīyā dhammā. Katame dasa? Sammādiṭṭhikassa, bhikkhave, micchādiṭṭhi niddhantā hoti; ye ca micchādiṭṭhipaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa niddhantā honti; sammādiṭṭhipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti.

Sammāsaṅkappassa, bhikkhave, micchāsaṅkappo niddhanto hoti … pe … sammāvācassa bhikkhave, micchāvācā niddhantā hoti … sammākammantassa, bhikkhave, micchākammanto niddhanto hoti … sammāājīvassa, bhikkhave, micchāājīvo niddhanto hoti … sammāvāyāmassa, bhikkhave, micchāvāyāmo niddhanto hoti … sammāsatissa, bhikkhave, micchāsati niddhantā hoti … sammāsamādhissa, bhikkhave, micchāsamādhi niddhanto hoti … sammāñāṇissa, bhikkhave, micchāñāṇaṃ niddhantaṃ hoti ….

Sammāvimuttissa, bhikkhave, micchāvimutti niddhantā hoti; ye ca micchāvimuttipaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa niddhantā honti; sammāvimuttipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. Ime kho, bhikkhave, dasa niddhamanīyā dhammā”ti.

Dasamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: