AN 10.168 / AN v 251

Ariyapaccorohaṇīsutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 10

17. Jāṇussoṇivagga

168. Ariyapaccorohaṇīsutta

“Ariyaṃ vo, bhikkhave, paccorohaṇiṃ desessāmi. Taṃ suṇātha, sādhukaṃ manasi karotha, bhāsissāmī”ti. “Evaṃ, bhante”ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

“Katamā ca, bhikkhave, ariyā paccorohaṇī? Idha, bhikkhave, ariyasāvako iti paṭisañcikkhati: ‘pāṇātipātassa kho pāpako vipāko— diṭṭhe ceva dhamme abhisamparāyañcā’ti. So iti paṭisaṅkhāya pāṇātipātaṃ pajahati; pāṇātipātā paccorohati.

… ‘Adinnādānassa kho pāpako vipāko— diṭṭhe ceva dhamme abhisamparāyañcā’ti. So iti paṭisaṅkhāya adinnādānaṃ pajahati; adinnādānā paccorohati.

… ‘Kāmesumicchācārassa kho pāpako vipāko … pe … kāmesumicchācārā paccorohati.

… ‘Musāvādassa kho pāpako vipāko … pe … musāvādā paccorohati.

… ‘Pisuṇāya vācāya kho pāpako vipāko … pe … pisuṇāya vācāya paccorohati.

… ‘Pharusāya vācāya kho pāpako vipāko … pe … pharusāya vācāya paccorohati.

… ‘Samphappalāpassa kho pāpako vipāko … pe … samphappalāpā paccorohati.

… ‘Abhijjhāya kho pāpako vipāko … pe … abhijjhāya paccorohati.

… ‘Byāpādassa kho pāpako vipāko … pe … byāpādā paccorohati.

… ‘Micchādiṭṭhiyā kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcā’ti. So iti paṭisaṅkhāya micchādiṭṭhiṃ pajahati; micchādiṭṭhiyā paccorohati. Ayaṃ vuccati, bhikkhave, ariyā paccorohaṇī”ti.

Dutiyaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: