AN 10.173 / AN v 260

Tatiyaadhammasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 10

17. Jāṇussoṇivagga

173. Tatiyaadhammasutta

“Adhammo ca, bhikkhave, veditabbo dhammo ca; anattho ca veditabbo attho ca. Adhammañca viditvā dhammañca, anatthañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabbaṃ.

Katamo ca, bhikkhave, adhammo, katamo ca dhammo; katamo ca anattho, katamo ca attho? Pāṇātipāto, bhikkhave, adhammo; pāṇātipātā veramaṇī dhammo; ye ca pāṇātipātapaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho; pāṇātipātā veramaṇipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti, ayaṃ attho.

Adinnādānaṃ, bhikkhave, adhammo; adinnādānā veramaṇī dhammo … kāmesumicchācāro, bhikkhave, adhammo; kāmesumicchācārā veramaṇī dhammo … musāvādo, bhikkhave, adhammo; musāvādā veramaṇī dhammo … pisuṇā vācā, bhikkhave, adhammo; pisuṇāya vācāya veramaṇī dhammo … pharusā vācā, bhikkhave, adhammo; pharusāya vācāya veramaṇī dhammo … samphappalāpo, bhikkhave, adhammo; samphappalāpā veramaṇī dhammo … abhijjhā, bhikkhave, adhammo; anabhijjhā dhammo … byāpādo, bhikkhave, adhammo; abyāpādo dhammo ….

Micchādiṭṭhi, bhikkhave, adhammo; sammādiṭṭhi dhammo; ye ca micchādiṭṭhipaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho; sammādiṭṭhipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti, ayaṃ attho.

‘Adhammo ca, bhikkhave, veditabbo dhammo ca; anattho ca veditabbo attho ca. Adhammañca viditvā dhammañca, anatthañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabban’ti, iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttan”ti.

Sattamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: