AN 10.2 / AN v 2

Cetanākaraṇīyasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 10

1. Ānisaṃsavagga

2. Cetanākaraṇīyasutta

“Sīlavato, bhikkhave, sīlasampannassa na cetanāya karaṇīyaṃ: ‘avippaṭisāro me uppajjatū’ti. Dhammatā esā, bhikkhave, yaṃ sīlavato sīlasampannassa avippaṭisāro uppajjati. Avippaṭisārissa, bhikkhave, na cetanāya karaṇīyaṃ: ‘pāmojjaṃ me uppajjatū’ti. Dhammatā esā, bhikkhave, yaṃ avippaṭisārissa pāmojjaṃ jāyati. Pamuditassa, bhikkhave, na cetanāya karaṇīyaṃ: ‘pīti me uppajjatū’ti. Dhammatā esā, bhikkhave, yaṃ pamuditassa pīti uppajjati. Pītimanassa, bhikkhave, na cetanāya karaṇīyaṃ: ‘kāyo me passambhatū’ti. Dhammatā esā, bhikkhave, yaṃ pītimanassa kāyo passambhati. Passaddhakāyassa, bhikkhave, na cetanāya karaṇīyaṃ: ‘sukhaṃ vediyāmī’ti. Dhammatā esā, bhikkhave, yaṃ passaddhakāyo sukhaṃ vediyati. Sukhino, bhikkhave, na cetanāya karaṇīyaṃ: ‘cittaṃ me samādhiyatū’ti. Dhammatā esā, bhikkhave, yaṃ sukhino cittaṃ samādhiyati. Samāhitassa, bhikkhave, na cetanāya karaṇīyaṃ: ‘yathābhūtaṃ jānāmi passāmī’ti. Dhammatā esā, bhikkhave, yaṃ samāhito yathābhūtaṃ jānāti passati. Yathābhūtaṃ, bhikkhave, jānato passato na cetanāya karaṇīyaṃ: ‘nibbindāmi virajjāmī’ti. Dhammatā esā, bhikkhave, yaṃ yathābhūtaṃ jānaṃ passaṃ nibbindati virajjati.

VAR: Nibbinnassa → nibbindassa (bj, pts1, mr)

Nibbinnassa, bhikkhave, virattassa na cetanāya karaṇīyaṃ: ‘vimuttiñāṇadassanaṃ sacchikaromī’ti.

VAR: nibbinno → nibbiṇṇo (bj) | nibbindo (si, pts1, mr)

Dhammatā esā, bhikkhave, yaṃ nibbinno viratto vimuttiñāṇadassanaṃ sacchikaroti.

Iti kho, bhikkhave, nibbidāvirāgo vimuttiñāṇadassanattho vimuttiñāṇadassanānisaṃso; yathābhūtañāṇadassanaṃ nibbidāvirāgatthaṃ nibbidāvirāgānisaṃsaṃ; samādhi yathābhūtañāṇadassanattho yathābhūtañāṇadassanānisaṃso; sukhaṃ samādhatthaṃ samādhānisaṃsaṃ; passaddhi sukhatthā sukhānisaṃsā; pīti passaddhatthā passaddhānisaṃsā; pāmojjaṃ pītatthaṃ pītānisaṃsaṃ; avippaṭisāro pāmojjattho pāmojjānisaṃso; kusalāni sīlāni avippaṭisāratthāni avippaṭisārānisaṃsāni. Iti kho, bhikkhave, dhammā dhamme abhisandenti, dhammā dhamme paripūrenti apārā pāraṃ gamanāyā”ti.

Dutiyaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: