AN 10.215 / AN v 288

Visāradasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 10

21. Karajakāyavagga

215. Visāradasutta

“Dasahi, bhikkhave, dhammehi samannāgatā upāsikā avisāradā agāraṃ ajjhāvasati. Katamehi dasahi? Pāṇātipātinī hoti … adinnādāyinī hoti … kāmesumicchācārinī hoti … musāvādinī hoti … pisuṇavācā hoti … pharusavācā hoti … samphappalāpinī hoti … abhijjhālunī hoti … byāpannacittā hoti … micchādiṭṭhikā hoti …. Imehi kho, bhikkhave, dasahi dhammehi samannāgatā upāsikā avisāradā agāraṃ ajjhāvasati.

Dasahi, bhikkhave, dhammehi samannāgatā upāsikā visāradā agāraṃ ajjhāvasati. Katamehi dasahi? Pāṇātipātā paṭiviratā hoti … adinnādānā paṭiviratā hoti … kāmesumicchācārā paṭiviratā hoti … musāvādā paṭiviratā hoti … pisuṇāya vācāya paṭiviratā hoti … pharusāya vācāya paṭiviratā hoti … samphappalāpā paṭiviratā hoti … anabhijjhālunī hoti … abyāpannacittā hoti … sammādiṭṭhikā hoti …. Imehi kho, bhikkhave, dasahi dhammehi samannāgatā upāsikā visāradā agāraṃ ajjhāvasatī”ti.

Pañcamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: