AN 10.26 / AN v 46

Kāḷīsutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 10

3. Mahāvagga

26. Kāḷīsutta

Ekaṃ samayaṃ āyasmā mahākaccāno avantīsu viharati kuraraghare pavatte pabbate. Atha kho kāḷī upāsikā kuraragharikā yenāyasmā mahākaccāno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ mahākaccānaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnā kho kāḷī upāsikā kuraragharikā āyasmantaṃ mahākaccānaṃ etadavoca: “vuttamidaṃ, bhante, bhagavatā kumāripañhesu:

‘Atthassa pattiṃ hadayassa santiṃ,
Jetvāna senaṃ piyasātarūpaṃ;

VAR: Ekohaṃ → ekāhaṃ (mr)


Ekohaṃ jhāyaṃ sukhamanubodhiṃ,

VAR: janena → jane (bj)VAR: sakkhiṃ → sakhiṃ (mr)


Tasmā janena na karomi sakkhiṃ;

VAR: Sakkhī → sakhī (mr)


Sakkhī na sampajjati kenaci me’ti.

Imassa kho, bhante, bhagavatā saṅkhittena bhāsitassa kathaṃ vitthārena attho daṭṭhabbo”ti?

VAR: attho’ti abhinibbattesuṃ → atthābhinibbattesuṃ (bj, s1-3, pts1)

“Pathavīkasiṇasamāpattiparamā kho, bhagini, eke samaṇabrāhmaṇā ‘attho’ti abhinibbattesuṃ. Yāvatā kho, bhagini, pathavīkasiṇasamāpattiparamatā, tadabhiññāsi bhagavā.

VAR: assādamaddasa → ādimaddasa (bj, s1-3, pts1)

Tadabhiññāya bhagavā assādamaddasa ādīnavamaddasa nissaraṇamaddasa maggāmaggañāṇadassanamaddasa. Tassa assādadassanahetu ādīnavadassanahetu nissaraṇadassanahetu maggāmaggañāṇadassanahetu atthassa patti hadayassa santi viditā hoti.

Āpokasiṇasamāpattiparamā kho, bhagini … pe … tejokasiṇasamāpattiparamā kho, bhagini … vāyokasiṇasamāpattiparamā kho, bhagini … nīlakasiṇasamāpattiparamā kho, bhagini … pītakasiṇasamāpattiparamā kho, bhagini … lohitakasiṇasamāpattiparamā kho, bhagini … odātakasiṇasamāpattiparamā kho, bhagini … ākāsakasiṇasamāpattiparamā kho, bhagini … viññāṇakasiṇasamāpattiparamā kho, bhagini, eke samaṇabrāhmaṇā ‘attho’ti abhinibbattesuṃ. Yāvatā kho, bhagini, viññāṇakasiṇasamāpattiparamatā, tadabhiññāsi bhagavā. Tadabhiññāya bhagavā assādamaddasa … ādīnavamaddasa … nissaraṇamaddasa … maggāmaggañāṇadassanamaddasa … tassa assādadassanahetu ādīnavadassanahetu nissaraṇadassanahetu maggāmaggañāṇadassanahetu atthassa patti hadayassa santi viditā hoti. Iti kho, bhagini, yaṃ taṃ vuttaṃ bhagavatā kumāripañhesu:

‘Atthassa pattiṃ hadayassa santiṃ,
Jetvāna senaṃ piyasātarūpaṃ;
Ekohaṃ jhāyaṃ sukhamanubodhiṃ,
Tasmā janena na karomi sakkhiṃ;
Sakkhī na sampajjati kenaci me’ti.

Imassa kho, bhagini, bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo”ti.

Chaṭṭhaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: