AN 10.34 / AN v 72

Upasampadāsutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 10

4. Upālivagga

34. Upasampadāsutta

“Katihi nu kho, bhante, dhammehi samannāgatena bhikkhunā upasampādetabban”ti? “Dasahi kho, upāli, dhammehi samannāgatena bhikkhunā upasampādetabbaṃ. Katamehi dasahi? Idhupāli, bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu; bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā; pātimokkhaṃ kho panassa vitthārena svāgataṃ hoti suvibhattaṃ suppavattaṃ suvinicchitaṃ suttaso anubyañjanaso; paṭibalo hoti gilānaṃ upaṭṭhātuṃ vā upaṭṭhāpetuṃ vā; paṭibalo hoti anabhiratiṃ vūpakāsetuṃ vā vūpakāsāpetuṃ vā; paṭibalo hoti uppannaṃ kukkuccaṃ dhammato vinodetuṃ; paṭibalo hoti uppannaṃ diṭṭhigataṃ dhammato vivecetuṃ; paṭibalo hoti adhisīle samādapetuṃ; paṭibalo hoti adhicitte samādapetuṃ; paṭibalo hoti adhipaññāya samādapetuṃ. Imehi kho, upāli, dasahi dhammehi samannāgatena bhikkhunā upasampādetabban”ti.

Catutthaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: