AN 10.51 / AN v 92

Sacittasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 10

6. Sacittavagga

51. Sacittasutta

Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi: “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

VAR: bhavissāmī’ti → bhavissāmāti (s1-3)

“No ce, bhikkhave, bhikkhu paracittapariyāyakusalo hoti, atha ‘sacittapariyāyakusalo bhavissāmī’ti— evañhi vo, bhikkhave, sikkhitabbaṃ.

Kathañca, bhikkhave, bhikkhu sacittapariyāyakusalo hoti? Seyyathāpi, bhikkhave, itthī vā puriso vā daharo yuvā maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaṃ mukhanimittaṃ paccavekkhamāno sace tattha passati rajaṃ vā aṅgaṇaṃ vā, tasseva rajassa vā aṅgaṇassa vā pahānāya vāyamati. No ce tattha passati rajaṃ vā aṅgaṇaṃ vā, tenevattamano hoti paripuṇṇasaṅkappo: ‘lābhā vata me, parisuddhaṃ vata me’ti.

VAR: bhikkhuno paccavekkhaṇā bahukārā → bhikkhu paccavekkhamāno bahukāro (mr)

Evamevaṃ kho, bhikkhave, bhikkhuno paccavekkhaṇā bahukārā hoti kusalesu dhammesu: ‘abhijjhālu nu kho bahulaṃ viharāmi, anabhijjhālu nu kho bahulaṃ viharāmi, byāpannacitto nu kho bahulaṃ viharāmi, abyāpannacitto nu kho bahulaṃ viharāmi, thinamiddhapariyuṭṭhito nu kho bahulaṃ viharāmi, vigatathinamiddho nu kho bahulaṃ viharāmi, uddhato nu kho bahulaṃ viharāmi, anuddhato nu kho bahulaṃ viharāmi, vicikiccho nu kho bahulaṃ viharāmi, tiṇṇavicikiccho nu kho bahulaṃ viharāmi, kodhano nu kho bahulaṃ viharāmi, akkodhano nu kho bahulaṃ viharāmi, saṃkiliṭṭhacitto nu kho bahulaṃ viharāmi, asaṃkiliṭṭhacitto nu kho bahulaṃ viharāmi, sāraddhakāyo nu kho bahulaṃ viharāmi, asāraddhakāyo nu kho bahulaṃ viharāmi, kusīto nu kho bahulaṃ viharāmi, āraddhavīriyo nu kho bahulaṃ viharāmi, asamāhito nu kho bahulaṃ viharāmi, samāhito nu kho bahulaṃ viharāmī’ti.

Sace, bhikkhave, bhikkhu paccavekkhamāno evaṃ jānāti: ‘abhijjhālu bahulaṃ viharāmi, byāpannacitto bahulaṃ viharāmi, thinamiddhapariyuṭṭhito bahulaṃ viharāmi, uddhato bahulaṃ viharāmi, vicikiccho bahulaṃ viharāmi, kodhano bahulaṃ viharāmi, saṅkiliṭṭhacitto bahulaṃ viharāmi, sāraddhakāyo bahulaṃ viharāmi, kusīto bahulaṃ viharāmi, asamāhito bahulaṃ viharāmī’ti, tena, bhikkhave, bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ. Seyyathāpi, bhikkhave, ādittacelo vā ādittasīso vā. Tasseva celassa vā sīsassa vā nibbāpanāya adhimattaṃ chandañca vāyāmañca ussāhañca ussoḷhiñca appaṭivāniñca satiñca sampajaññañca kareyya. Evamevaṃ kho tena, bhikkhave, bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ.

Sace pana, bhikkhave, bhikkhu paccavekkhamāno evaṃ jānāti: ‘anabhijjhālu bahulaṃ viharāmi, abyāpannacitto bahulaṃ viharāmi, vigatathinamiddho bahulaṃ viharāmi, anuddhato bahulaṃ viharāmi, tiṇṇavicikiccho bahulaṃ viharāmi, akkodhano bahulaṃ viharāmi, asaṅkiliṭṭhacitto bahulaṃ viharāmi, asāraddhakāyo bahulaṃ viharāmi, āraddhavīriyo bahulaṃ viharāmi, samāhito bahulaṃ viharāmī’ti, tena, bhikkhave, bhikkhunā tesuyeva kusalesu dhammesu patiṭṭhāya uttari āsavānaṃ khayāya yogo karaṇīyo”ti.

Paṭhamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: