AN 10.66 / AN v 121

Dutiyasukhasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Yahoo! Pali Group

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 10

7. Yamakavagga

66. Dutiyasukhasutta

Ekaṃ samayaṃ āyasmā sāriputto magadhesu viharati nālakagāmake. Atha kho sāmaṇḍakāni paribbājako yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho sāmaṇḍakāni paribbājako āyasmantaṃ sāriputtaṃ etadavoca:

“Kiṃ nu kho, āvuso, sāriputta, imasmiṃ dhammavinaye sukhaṃ, kiṃ dukkhan”ti? “Anabhirati kho, āvuso, imasmiṃ dhammavinaye dukkhā, abhirati sukhā. Anabhiratiyā, āvuso, sati idaṃ dukkhaṃ pāṭikaṅkhaṃ— gacchantopi sukhaṃ sātaṃ nādhigacchati, ṭhitopi … nisinnopi … sayānopi … gāmagatopi … araññagatopi … rukkhamūlagatopi … suññāgāragatopi … abbhokāsagatopi … bhikkhumajjhagatopi sukhaṃ sātaṃ nādhigacchati. Anabhiratiyā, āvuso, sati idaṃ dukkhaṃ pāṭikaṅkhaṃ.

Abhiratiyā, āvuso, sati idaṃ sukhaṃ pāṭikaṅkhaṃ— gacchantopi sukhaṃ sātaṃ adhigacchati, ṭhitopi … nisinnopi … sayānopi … gāmagatopi … araññagatopi … rukkhamūlagatopi … suññāgāragatopi … abbhokāsagatopi … bhikkhumajjhagatopi sukhaṃ sātaṃ adhigacchati. Abhiratiyā, āvuso, sati idaṃ sukhaṃ pāṭikaṅkhan”ti.

Chaṭṭhaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: