AN 10.88 / AN v 169

Akkosakasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 10

9. Theravagga

88. Akkosakasutta

VAR: ṭhānametaṃ avakāso → aṭṭhānametaṃ anavakāso (bj, s1-3, pts1)VAR: nigaccheyya → na nigaccheyya (bj, s1-3, pts1)

“Yo so, bhikkhave, bhikkhu akkosakaparibhāsako ariyūpavādī sabrahmacārīnaṃ ṭhānametaṃ avakāso yaṃ so dasannaṃ byasanānaṃ aññataraṃ byasanaṃ nigaccheyya. Katamesaṃ dasannaṃ? Anadhigataṃ nādhigacchati, adhigatā parihāyati, saddhammassa na vodāyanti, saddhammesu vā adhimāniko hoti anabhirato vā brahmacariyaṃ carati, aññataraṃ vā saṃkiliṭṭhaṃ āpattiṃ āpajjati, gāḷhaṃ vā rogātaṅkaṃ phusati, ummādaṃ vā pāpuṇāti cittakkhepaṃ, sammūḷho kālaṃ karoti, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Yo so, bhikkhave, bhikkhu akkosakaparibhāsako ariyūpavādī sabrahmacārīnaṃ, ṭhānametaṃ avakāso yaṃ so imesaṃ dasannaṃ byasanānaṃ aññataraṃ byasanaṃ nigaccheyyā”ti.

Aṭṭhamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: