AN 11.5 / AN v 316

Tatiyaupanisāsutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 11

1. Nissayavagga

5. Tatiyaupanisāsutta

Tatra kho āyasmā ānando bhikkhū āmantesi … pe … “dussīlassa, āvuso, sīlavipannassa hatūpaniso hoti avippaṭisāro, avippaṭisāre asati avippaṭisāravipannassa hatūpanisaṃ hoti pāmojjaṃ, pāmojje asati pāmojjavipannassa hatūpanisā hoti pīti, pītiyā asati pītivipannassa hatūpanisā hoti passaddhi, passaddhiyā asati passaddhivipannassa hatūpanisaṃ hoti sukhaṃ, sukhe asati sukhavipannassa hatūpaniso hoti sammāsamādhi, sammāsamādhimhi asati sammāsamādhivipannassa hatūpanisaṃ hoti yathābhūtañāṇadassanaṃ, yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipannassa hatūpanisā hoti nibbidā, nibbidāya asati nibbidāvipannassa hatūpaniso hoti virāgo, virāge asati virāgavipannassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ.

Seyyathāpi, āvuso, rukkho sākhāpalāsavipanno. Tassa papaṭikāpi na pāripūriṃ gacchati, tacopi … pheggupi … sāropi na pāripūriṃ gacchati. Evamevaṃ kho, āvuso, dussīlassa sīlavipannassa hatūpaniso hoti avippaṭisāro, avippaṭisāre asati avippaṭisāravipannassa hatūpanisaṃ hoti pāmojjaṃ … pe … vimuttiñāṇadassanaṃ.

Sīlavato, āvuso, sīlasampannassa upanisasampanno hoti avippaṭisāro, avippaṭisāre sati avippaṭisārasampannassa upanisasampannaṃ hoti pāmojjaṃ, pāmojje sati pāmojjasampannassa upanisasampannā hoti pīti, pītiyā sati pītisampannassa upanisasampannā hoti passaddhi, passaddhiyā sati passaddhisampannassa upanisasampannaṃ hoti sukhaṃ, sukhe sati sukhasampannassa upanisasampanno hoti sammāsamādhi, sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ, yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampannā hoti nibbidā, nibbidāya sati nibbidāsampannassa upanisasampanno hoti virāgo, virāge sati virāgasampannassa upanisasampannaṃ hoti vimuttiñāṇadassanaṃ.

Seyyathāpi, āvuso, rukkho sākhāpalāsasampanno. Tassa papaṭikāpi pāripūriṃ gacchati, tacopi … pheggupi … sāropi pāripūriṃ gacchati. Evamevaṃ kho, āvuso, sīlavato sīlasampannassa upanisasampanno hoti avippaṭisāro, avippaṭisāre sati avippaṭisārasampannassa upanisasampannaṃ hoti pāmojjaṃ … pe … vimuttiñāṇadassanan”ti.

Pañcamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: