AN 11.8 / AN v 321

Manasikārasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 11

1. Nissayavagga

8. Manasikārasutta

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca:

“Siyā nu kho, bhante, bhikkhuno tathārūpo samādhipaṭilābho yathā na cakkhuṃ manasi kareyya, na rūpaṃ manasi kareyya, na sotaṃ manasi kareyya, na saddaṃ manasi kareyya, na ghānaṃ manasi kareyya, na gandhaṃ manasi kareyya, na jivhaṃ manasi kareyya, na rasaṃ manasi kareyya, na kāyaṃ manasi kareyya, na phoṭṭhabbaṃ manasi kareyya, na pathaviṃ manasi kareyya, na āpaṃ manasi kareyya, na tejaṃ manasi kareyya, na vāyaṃ manasi kareyya, na ākāsānañcāyatanaṃ manasi kareyya, na viññāṇañcāyatanaṃ manasi kareyya, na ākiñcaññāyatanaṃ manasi kareyya, na nevasaññānāsaññāyatanaṃ manasi kareyya, na idhalokaṃ manasi kareyya, na paralokaṃ manasi kareyya, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi na manasi kareyya; manasi ca pana kareyyā”ti?

“Siyā, ānanda, bhikkhuno tathārūpo samādhipaṭilābho yathā na cakkhuṃ manasi kareyya, na rūpaṃ manasi kareyya, na sotaṃ manasi kareyya, na saddaṃ manasi kareyya, na ghānaṃ manasi kareyya, na gandhaṃ manasi kareyya, na jivhaṃ manasi kareyya, na rasaṃ manasi kareyya, na kāyaṃ manasi kareyya, na phoṭṭhabbaṃ manasi kareyya, na pathaviṃ manasi kareyya, na āpaṃ manasi kareyya, na tejaṃ manasi kareyya, na vāyaṃ manasi kareyya, na ākāsānañcāyatanaṃ manasi kareyya, na viññāṇañcāyatanaṃ manasi kareyya, na ākiñcaññāyatanaṃ manasi kareyya, na nevasaññānāsaññāyatanaṃ manasi kareyya, na idhalokaṃ manasi kareyya, na paralokaṃ manasi kareyya, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi na manasi kareyya; manasi ca pana kareyyā”ti.

“Yathā kathaṃ pana, bhante, siyā bhikkhuno tathārūpo samādhipaṭilābho yathā na cakkhuṃ manasi kareyya, na rūpaṃ manasi kareyya … pe … yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi na manasi kareyya; manasi ca pana kareyyā”ti?

“Idhānanda, bhikkhu evaṃ manasi karoti: ‘etaṃ santaṃ etaṃ paṇītaṃ, yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānan’ti. Evaṃ kho, ānanda, siyā bhikkhuno tathārūpo samādhipaṭilābho yathā na cakkhuṃ manasi kareyya, na rūpaṃ manasi kareyya … pe … yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi na manasi kareyya; manasi ca pana kareyyā”ti.

Aṭṭhamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: