AN 2.180-229

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 2

VAR: kodhavaggo (bj) | paṇṇāsakāsaṅgahitā suttantā (s1-3) | kodhavagga (pts1)

16. Kodhapeyyāla

180

“Dveme, bhikkhave, dhammā. Katame dve?

VAR: paḷāso → palāso (bj, mr)

Kodho ca upanāho ca … makkho ca paḷāso ca … issā ca macchariyañca … māyā ca sāṭheyyañca … ahirikañca anottappañca. Ime kho, bhikkhave, dve dhammā”.

181–​185

“Dveme, bhikkhave, dhammā. Katame dve? Akkodho ca anupanāho ca … amakkho ca apaḷāso ca … anissā ca amacchariyañca … amāyā ca asāṭheyyañca … hirī ca ottappañca. Ime kho, bhikkhave, dve dhammā”.

186–​190

“Dvīhi, bhikkhave, dhammehi samannāgato dukkhaṃ viharati. Katamehi dvīhi? Kodhena ca upanāhena ca … makkhena ca paḷāsena ca … issāya ca macchariyena ca … māyāya ca sāṭheyyena ca … ahirikena ca anottappena ca. Imehi kho, bhikkhave, dvīhi dhammehi samannāgato dukkhaṃ viharati”.

191–​195

“Dvīhi, bhikkhave, dhammehi samannāgato sukhaṃ viharati. Katamehi dvīhi? Akkodhena ca anupanāhena ca … amakkhena ca apaḷāsena ca … anissāya ca amacchariyena ca … amāyāya ca asāṭheyyena ca … hiriyā ca ottappena ca. Imehi kho, bhikkhave, dvīhi dhammehi samannāgato sukhaṃ viharati”.

196–​200

“Dveme, bhikkhave, dhammā sekhassa bhikkhuno parihānāya saṃvattanti. Katame dve? Kodho ca upanāho ca … makkho ca paḷāso ca … issā ca macchariyañca … māyā ca sāṭheyyañca … ahirikañca anottappañca. Ime kho, bhikkhave, dve dhammā sekhassa bhikkhuno parihānāya saṃvattanti”.

201–​205

“Dveme, bhikkhave, dhammā sekhassa bhikkhuno aparihānāya saṃvattanti. Katame dve? Akkodho ca anupanāho ca … amakkho ca apaḷāso ca … anissā ca amacchariyañca … amāyā ca asāṭheyyañca … hirī ca ottappañca. Ime kho, bhikkhave, dve dhammā sekhassa bhikkhuno aparihānāya saṃvattanti”.

206–​210

“Dvīhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi dvīhi? Kodhena ca upanāhena ca … makkhena ca paḷāsena ca … issāya ca macchariyena ca … māyāya ca sāṭheyyena ca … ahirikena ca anottappena ca. Imehi kho, bhikkhave, dvīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye”.

211–​215

“Dvīhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi dvīhi? Akkodhena ca anupanāhena ca … amakkhena ca apaḷāsena ca … anissāya ca amacchariyena ca … amāyāya ca asāṭheyyena ca … hiriyā ca ottappena ca. Imehi kho, bhikkhave, dvīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge”.

216–​220

“Dvīhi, bhikkhave, dhammehi samannāgato idhekacco kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Katamehi dvīhi? Kodhena ca upanāhena ca … makkhena ca paḷāsena ca … issāya ca macchariyena ca … māyāya ca sāṭheyyena ca … ahirikena ca anottappena ca. Imehi kho, bhikkhave, dvīhi dhammehi samannāgato idhekacco kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati”.

221–​229

“Dvīhi, bhikkhave, dhammehi samannāgato idhekacco kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Katamehi dvīhi? Akkodhena ca anupanāhena ca … amakkhena ca apaḷāsena ca … anissāya ca amacchariyena ca … amāyāya ca asāṭheyyena ca … hiriyā ca ottappena ca. Imehi kho, bhikkhave, dvīhi dhammehi samannāgato idhekacco kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati”.

Kodhapeyyālaṃ niṭṭhitaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: