AN 3.103 / AN i 258

Pubbevasambodhasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 3

VAR: sambodhivaggo (bj, s1-3)

11. Sambodhavagga

103. Pubbevasambodhasutta

“Pubbeva me, bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi: ‘ko nu kho loke assādo, ko ādīnavo, kiṃ nissaraṇan’ti? Tassa mayhaṃ, bhikkhave, etadahosi:

VAR: lokaṃ → loke (bj, s1-3, km, pts1)

‘yaṃ kho lokaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ loke assādo.

VAR: loko → loke (pts1, mr)

Yaṃ loko anicco dukkho vipariṇāmadhammo, ayaṃ loke ādīnavo.

VAR: loke nissaraṇan’ti → lokanissaraṇaṃ (aṭṭha.)

Yo loke chandarāgavinayo chandarāgappahānaṃ, idaṃ loke nissaraṇan’ti.

VAR: abhisambuddho’ti → abhisambuddho (bj, s1-3, km, pts1, mr)

Yāvakīvañcāhaṃ, bhikkhave, evaṃ lokassa assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ nābbhaññāsiṃ, neva tāvāhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṃ sammāsambodhiṃ abhisambuddho’ti paccaññāsiṃ.

VAR: khvāhaṃ → kho ahaṃ (bj, pts1) | khohaṃ (s1-3, km, mr)

Yato ca khvāhaṃ, bhikkhave, evaṃ lokassa assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññāsiṃ, athāhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṃ sammāsambodhiṃ abhisambuddho’ti paccaññāsiṃ. Ñāṇañca pana me dassanaṃ udapādi:

VAR: vimutti → cetovimutti (bj, pts1, mr)

‘akuppā me vimutti, ayamantimā jāti, natthi dāni punabbhavo’”ti.

Paṭhamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: