AN 3.118 / AN i 270

Apaṇṇakasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 3

12. Āpāyikavagga

118. Apaṇṇakasutta

“Tisso imā, bhikkhave, vipattiyo. Katamā tisso? Sīlavipatti, cittavipatti, diṭṭhivipatti.

Katamā ca, bhikkhave, sīlavipatti? Idha, bhikkhave, ekacco pāṇātipātī hoti … pe … samphappalāpī hoti. Ayaṃ vuccati, bhikkhave, sīlavipatti.

Katamā ca, bhikkhave, cittavipatti? Idha, bhikkhave, ekacco abhijjhālu hoti byāpannacitto. Ayaṃ vuccati, bhikkhave, cittavipatti.

Katamā ca, bhikkhave, diṭṭhivipatti? Idha, bhikkhave, ekacco micchādiṭṭhiko hoti viparītadassano: ‘natthi dinnaṃ, natthi yiṭṭhaṃ … pe … ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī’ti. Ayaṃ vuccati, bhikkhave, diṭṭhivipatti. Sīlavipattihetu vā, bhikkhave … pe … diṭṭhivipattihetu vā, bhikkhave, sattā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. Seyyathāpi, bhikkhave, apaṇṇako maṇi uddhaṃ khitto yena yeneva patiṭṭhāti suppatiṭṭhitaṃyeva patiṭṭhāti; evamevaṃ kho, bhikkhave, sīlavipattihetu vā sattā … pe … upapajjanti. Imā kho, bhikkhave, tisso vipattiyoti.

Tisso imā, bhikkhave, sampadā. Katamā tisso? Sīlasampadā, cittasampadā, diṭṭhisampadā.

Katamā ca, bhikkhave, sīlasampadā? Idha, bhikkhave, ekacco pāṇātipātā paṭivirato hoti … pe … ayaṃ vuccati, bhikkhave, sīlasampadā.

Katamā ca, bhikkhave, cittasampadā? Idha, bhikkhave, ekacco anabhijjhālu hoti abyāpannacitto. Ayaṃ vuccati, bhikkhave, cittasampadā.

Katamā ca, bhikkhave, diṭṭhisampadā? Idha, bhikkhave, ekacco sammādiṭṭhiko hoti aviparītadassano: ‘atthi dinnaṃ, atthi yiṭṭhaṃ … pe … ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī’ti. Ayaṃ vuccati, bhikkhave, diṭṭhisampadā. Sīlasampadāhetu vā, bhikkhave, sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Cittasampadāhetu vā … pe … diṭṭhisampadāhetu vā, bhikkhave, sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Seyyathāpi, bhikkhave, apaṇṇako maṇi uddhaṃ khitto yena yeneva patiṭṭhāti suppatiṭṭhitaṃyeva patiṭṭhāti; evamevaṃ kho, bhikkhave, sīlasampadāhetu vā sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti, cittasampadāhetu vā sattā … pe … diṭṭhisampadāhetu vā sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Imā kho, bhikkhave, tisso sampadā”ti.

Chaṭṭhaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: