AN 3.128 / AN i 279

Kaṭuviyasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Ṭhānissaro

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 3

13. Kusināravagga

128. Kaṭuviyasutta

Ekaṃ samayaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya bārāṇasiṃ piṇḍāya pāvisi.

VAR: goyogapilakkhasmiṃ → goyogamilakkhasmiṃ (s1-3, km, mr)VAR: caramāno → caramānaṃ (mr)

Addasā kho bhagavā goyogapilakkhasmiṃ piṇḍāya caramāno aññataraṃ bhikkhuṃ rittassādaṃ bāhirassādaṃ muṭṭhassatiṃ asampajānaṃ asamāhitaṃ vibbhantacittaṃ pākatindriyaṃ. Disvā taṃ bhikkhuṃ etadavoca:

VAR: kho tvaṃ, bhikkhu → bhikkhu bhikkhu mā kho tvaṃ (bj, pts1)

“Mā kho tvaṃ, bhikkhu, attānaṃ kaṭuviyamakāsi.

VAR: āmagandhena → āmagandhe (bj, s1-3, km, pts1)VAR: nānvāssavissantīti → nānvassavissanti (pts1) | nānubandhissanti (mr)

Taṃ vata, bhikkhu, kaṭuviyakataṃ attānaṃ āmagandhena avassutaṃ makkhikā nānupatissanti nānvāssavissantīti, netaṃ ṭhānaṃ vijjatī”ti. Atha kho so bhikkhu bhagavatā iminā ovādena ovadito saṃvegamāpādi. Atha kho bhagavā bārāṇasiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto bhikkhū āmantesi:

“Idhāhaṃ, bhikkhave, pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya bārāṇasiṃ piṇḍāya pāvisiṃ. Addasaṃ kho ahaṃ, bhikkhave, goyogapilakkhasmiṃ piṇḍāya caramāno aññataraṃ bhikkhuṃ rittassādaṃ bāhirassādaṃ muṭṭhassatiṃ asampajānaṃ asamāhitaṃ vibbhantacittaṃ pākatindriyaṃ. Disvā taṃ bhikkhuṃ etadavocaṃ:

‘Mā kho tvaṃ, bhikkhu, attānaṃ kaṭuviyamakāsi. Taṃ vata bhikkhu kaṭuviyakataṃ attānaṃ āmagandhena avassutaṃ makkhikā nānupatissanti nānvāssavissantīti, netaṃ ṭhānaṃ vijjatī’ti. Atha kho, bhikkhave, so bhikkhu mayā iminā ovādena ovadito saṃvegamāpādī”ti. Evaṃ vutte, aññataro bhikkhu bhagavantaṃ etadavoca: “kiṃ nu kho, bhante, kaṭuviyaṃ? Ko āmagandho? Kā makkhikā”ti?

“Abhijjhā kho, bhikkhu, kaṭuviyaṃ; byāpādo āmagandho; pāpakā akusalā vitakkā makkhikā. Taṃ vata, bhikkhu, kaṭuviyakataṃ attānaṃ āmagandhena avassutaṃ makkhikā nānupatissanti nānvāssavissantīti, netaṃ ṭhānaṃ vijjatīti.

Aguttaṃ cakkhusotasmiṃ,
indriyesu asaṃvutaṃ;
Makkhikānupatissanti,
saṅkappā rāganissitā.

Kaṭuviyakato bhikkhu,
āmagandhe avassuto;
Ārakā hoti nibbānā,
vighātasseva bhāgavā.

Gāme vā yadi vāraññe,

VAR: samathamattano → samamattano (bj, s1-3, km) | sammamattano (pts1)


aladdhā samathamattano;

VAR: Pareti → care (s1-3) | careti (mr)


Pareti bālo dummedho,
makkhikāhi purakkhato.

Ye ca sīlena sampannā,
paññāyūpasameratā;
Upasantā sukhaṃ senti,
nāsayitvāna makkhikā”ti.

Chaṭṭhaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: