AN 3.13 / AN i 107

Āsaṃsasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 3

2. Rathakāravagga

13. Āsaṃsasutta

“Tayome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame tayo? Nirāso, āsaṃso, vigatāso. Katamo ca, bhikkhave puggalo nirāso?

VAR: venakule vā nesādakule vā → nesādakule vā veṇakule vā (sī, pā1), veṇakule vā nesādakule vā (syā1-3, kaṃ)

Idha, bhikkhave, ekacco puggalo nīce kule paccājāto hoti, caṇḍālakule vā venakule vā nesādakule vā rathakārakule vā pukkusakule vā dalidde appannapānabhojane kasiravuttike, yattha kasirena ghāsacchādo labbhati.

VAR: bavhābādho → bahvābādho (s1-3, km, pts1, mr)

So ca hoti dubbaṇṇo duddasiko okoṭimako bavhābādho kāṇo vā kuṇī vā khañjo vā pakkhahato vā, na lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. So suṇāti: ‘itthannāmo kira khattiyo khattiyehi khattiyābhisekena abhisitto’ti. Tassa na evaṃ hoti: ‘kudāssu nāma mampi khattiyā khattiyābhisekena abhisiñcissantī’ti. Ayaṃ vuccati, bhikkhave, puggalo nirāso.

Katamo ca, bhikkhave, puggalo āsaṃso?

VAR: ābhiseko → abhisekena (s1-3) | abhiseko (pts1)VAR: acalappatto → macalappatto (bj, s1-3) | m-acalapatto (pts1)

Idha, bhikkhave, rañño khattiyassa muddhāvasittassa jeṭṭho putto hoti ābhiseko anabhisitto acalappatto. So suṇāti: ‘itthannāmo kira khattiyo khattiyehi khattiyābhisekena abhisitto’ti. Tassa evaṃ hoti: ‘kudāssu nāma mampi khattiyā khattiyābhisekena abhisiñcissantī’ti. Ayaṃ vuccati, bhikkhave, puggalo āsaṃso.

Katamo ca, bhikkhave, puggalo vigatāso? Idha, bhikkhave, rājā hoti khattiyo muddhāvasitto. So suṇāti: ‘itthannāmo kira khattiyo khattiyehi khattiyābhisekena abhisitto’ti. Tassa na evaṃ hoti: ‘kudāssu nāma mampi khattiyā khattiyābhisekena abhisiñcissantī’ti. Taṃ kissa hetu?

VAR: sā → sāssa (bj, s1-3, km, pts1)

Yā hissa, bhikkhave, pubbe anabhisittassa abhisekāsā sā paṭippassaddhā. Ayaṃ vuccati, bhikkhave, puggalo vigatāso. Ime kho, bhikkhave, tayo puggalā santo saṃvijjamānā lokasmiṃ.

Evamevaṃ kho, bhikkhave, tayo puggalā santo saṃvijjamānā bhikkhūsu. Katame tayo? Nirāso, āsaṃso, vigatāso. Katamo ca, bhikkhave, puggalo nirāso? Idha, bhikkhave, ekacco puggalo dussīlo hoti pāpadhammo asuci saṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacāripaṭiñño antopūti avassuto kasambujāto. So suṇāti: ‘itthannāmo kira bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī’ti. Tassa na evaṃ hoti: ‘kudāssu nāma ahampi āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissāmī’ti. Ayaṃ vuccati, bhikkhave, puggalo nirāso.

Katamo ca, bhikkhave, puggalo āsaṃso? Idha, bhikkhave, bhikkhu sīlavā hoti kalyāṇadhammo. So suṇāti: ‘itthannāmo kira bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī’ti. Tassa evaṃ hoti: ‘kudāssu nāma ahampi āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissāmī’ti. Ayaṃ vuccati, bhikkhave, puggalo āsaṃso.

Katamo ca, bhikkhave, puggalo vigatāso? Idha, bhikkhave, bhikkhu arahaṃ hoti khīṇāsavo. So suṇāti: ‘itthannāmo kira bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī’ti. Tassa na evaṃ hoti: ‘kudāssu nāma ahampi āsavānaṃ khayā … pe … sacchikatvā upasampajja viharissāmī’ti. Taṃ kissa hetu? Yā hissa, bhikkhave, pubbe avimuttassa vimuttāsā sā paṭippassaddhā. Ayaṃ vuccati, bhikkhave, puggalo vigatāso. Ime kho, bhikkhave, tayo puggalā santo saṃvijjamānā bhikkhūsū”ti.

Tatiyaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: