AN 3.137 / AN i 286

Kesakambalasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 3

14. Yodhājīvavagga

137. Kesakambalasutta

“Seyyathāpi, bhikkhave, yāni kānici tantāvutānaṃ vatthānaṃ, kesakambalo tesaṃ paṭikiṭṭho akkhāyati. Kesakambalo, bhikkhave, sīte sīto, uṇhe uṇho, dubbaṇṇo, duggandho, dukkhasamphasso.

VAR: puthusamaṇabrāhmaṇavādānaṃ → puthusamaṇappavādānaṃ (bj, s1-3, km, pts1)

Evamevaṃ kho, bhikkhave, yāni kānici puthusamaṇabrāhmaṇavādānaṃ makkhalivādo tesaṃ paṭikiṭṭho akkhāyati.

Makkhali, bhikkhave, moghapuriso evaṃvādī evaṃdiṭṭhi: ‘natthi kammaṃ, natthi kiriyaṃ, natthi vīriyan’ti. Yepi te, bhikkhave, ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā, tepi bhagavanto kammavādā ceva ahesuṃ kiriyavādā ca vīriyavādā ca. Tepi, bhikkhave, makkhali moghapuriso paṭibāhati: ‘natthi kammaṃ, natthi kiriyaṃ, natthi vīriyan’ti. Yepi te, bhikkhave, bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā, tepi bhagavanto kammavādā ceva bhavissanti kiriyavādā ca vīriyavādā ca. Tepi, bhikkhave, makkhali moghapuriso paṭibāhati: ‘natthi kammaṃ, natthi kiriyaṃ, natthi vīriyan’ti. Ahampi, bhikkhave, etarahi arahaṃ sammāsambuddho kammavādo ceva kiriyavādo ca vīriyavādo ca. Mampi, bhikkhave, makkhali moghapuriso paṭibāhati: ‘natthi kammaṃ, natthi kiriyaṃ, natthi vīriyan’ti.

VAR: khippaṃ → khipaṃ (bj, s1-3, pts1)VAR: uḍḍeyya → oḍḍeyya (bj)VAR: bahūnaṃ → bahunnaṃ (bj, s1-3, km, pts1)

Seyyathāpi, bhikkhave, nadīmukhe khippaṃ uḍḍeyya bahūnaṃ macchānaṃ ahitāya dukkhāya anayāya byasanāya; evamevaṃ kho, bhikkhave, makkhali moghapuriso manussakhippaṃ maññe loke uppanno bahūnaṃ sattānaṃ ahitāya dukkhāya anayāya byasanāyā”ti.

Pañcamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: