AN 3.155 / AN i 294

Pubbaṇhasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 3

15. Maṅgalavagga

155. Pubbaṇhasutta

VAR: Ye → ye hi (bj, pts1)

“Ye, bhikkhave, sattā pubbaṇhasamayaṃ kāyena sucaritaṃ caranti, vācāya sucaritaṃ caranti, manasā sucaritaṃ caranti, supubbaṇho, bhikkhave, tesaṃ sattānaṃ.

Ye, bhikkhave, sattā majjhanhikasamayaṃ kāyena sucaritaṃ caranti, vācāya sucaritaṃ caranti, manasā sucaritaṃ caranti, sumajjhanhiko, bhikkhave, tesaṃ sattānaṃ.

Ye, bhikkhave, sattā sāyanhasamayaṃ kāyena sucaritaṃ caranti, vācāya sucaritaṃ caranti, manasā sucaritaṃ caranti, susāyanho, bhikkhave, tesaṃ sattānanti.

Sunakkhattaṃ sumaṅgalaṃ,

VAR: suhuṭṭhitaṃ → suvuṭṭhitaṃ (bj, pts1)


suppabhātaṃ suhuṭṭhitaṃ;
Sukhaṇo sumuhutto ca,
suyiṭṭhaṃ brahmacārisu.

Padakkhiṇaṃ kāyakammaṃ,
vācākammaṃ padakkhiṇaṃ;
Padakkhiṇaṃ manokammaṃ,

VAR: paṇīdhi te padakkhiṇe → paṇidhiyo padakkhiṇā (bj) | paṇidhi te padakkhiṇā (s1-3, km) | paṇidhīyo padakkhiṇā (pts1)


paṇīdhi te padakkhiṇe;
Padakkhiṇāni katvāna,

VAR: labhantatthe → labhatatthe (bj, pts1)


labhantatthe padakkhiṇe.

Te atthaladdhā sukhitā,
viruḷhā buddhasāsane;
Arogā sukhitā hotha,
saha sabbehi ñātibhī”ti.

Dasamaṃ.

Maṅgalavaggo pañcamo.

Akusalañca sāvajjaṃ,
visamāsucinā saha;
Caturo khatā vandanā,
pubbaṇhena ca te dasāti.

Tatiyo paṇṇāsako samatto.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: