AN 3.183-352

–​352

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Suññato immersion, animitto immersion, appaṇihito immersion—

Aṅguttara Nikāya 3

18. Rāgapeyyāla

183–​352

“Rāgassa, bhikkhave, abhiññāya tayo dhammā bhāvetabbā. Katame tayo? Suññato samādhi, animitto samādhi, appaṇihito samādhi—

VAR: () → (rāgassa bhikkhave abhiññāya tayo dhammā bhāvetabbā. katame tayo? savitakkasavicāro samādhi, avitakkavicāramatto immersion, avitakkaavicāro samādhi. rāgassa bhikkhave abhiññāya ime tayo dhammā bhāvetabbā.) etthantare pāṭho katthaci dissati, aṭṭhakathāyaṃ

rāgassa, bhikkhave, abhiññāya ime tayo dhammā bhāvetabbā. (1) ()

Rāgassa, bhikkhave, pariññāya … pe … parikkhayāya … pahānāya … khayāya … vayāya … virāgāya … nirodhāya … cāgāya … paṭinissaggāya ime tayo dhammā bhāvetabbā.

Dosassa … mohassa … kodhassa … upanāhassa … makkhassa … paḷāsassa … issāya … macchariyassa … māyāya … sāṭheyyassa … thambhassa … sārambhassa … mānassa … atimānassa … madassa … pamādassa … abhiññāya … pariññāya … parikkhayāya … pahānāya … khayāya … vayāya … virāgāya … nirodhāya … cāgāya … paṭinissaggāya ime tayo dhammā bhāvetabbā”ti.

VAR: etthantare pāṭho syā1-3, kaṃ, ka-ma potthakesu na

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Rāgapeyyālaṃ niṭṭhitaṃ.

Rāgaṃ dosañca mohañca,
kodhūpanāhapañcamaṃ;
Makkhapaḷāsaissā ca,
maccharimāyāsāṭheyyā.

Thambhasārambhamānañca,
atimānamadassa ca;
Pamādā sattarasa vuttā,
rāgapeyyālanissitā.

Ete opammayuttena,
āpādena abhiññāya;
Pariññāya parikkhayā,
pahānakkhayabbayena;
Virāganirodhacāgaṃ,
paṭinissagge ime dasa.

Suññato animitto ca,
appaṇihito ca tayo;
Samādhimūlakā peyyā—​
lesupi vavatthitā cāti.

Tatiyo paṇṇāsako niṭṭhito.

Tikanipātapāḷi niṭṭhitā.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: