AN 3.19 / AN i 115

Paṭhamapāpaṇikasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 3

2. Rathakāravagga

19. Paṭhamapāpaṇikasutta

“Tīhi, bhikkhave, aṅgehi samannāgato pāpaṇiko abhabbo anadhigataṃ vā bhogaṃ adhigantuṃ, adhigataṃ vā bhogaṃ phātiṃ kātuṃ. Katamehi tīhi?

VAR: majjhanhikasamayaṃ → majjhantikaṃ samayaṃ (bj) | majjhantikasamayaṃ (s1-3, km, pts1)

Idha, bhikkhave, pāpaṇiko pubbaṇhasamayaṃ na sakkaccaṃ kammantaṃ adhiṭṭhāti, majjhanhikasamayaṃ na sakkaccaṃ kammantaṃ adhiṭṭhāti, sāyanhasamayaṃ na sakkaccaṃ kammantaṃ adhiṭṭhāti.

VAR: phātiṃ kātuṃ → phātikattuṃ (bj) | phātikātuṃ (s1-3, km, pts1)

Imehi kho, bhikkhave, tīhi aṅgehi samannāgato pāpaṇiko abhabbo anadhigataṃ vā bhogaṃ adhigantuṃ, adhigataṃ vā bhogaṃ phātiṃ kātuṃ.

Evamevaṃ kho, bhikkhave, tīhi dhammehi samannāgato bhikkhu abhabbo anadhigataṃ vā kusalaṃ dhammaṃ adhigantuṃ, adhigataṃ vā kusalaṃ dhammaṃ phātiṃ kātuṃ. Katamehi tīhi? Idha, bhikkhave, bhikkhu pubbaṇhasamayaṃ na sakkaccaṃ samādhinimittaṃ adhiṭṭhāti, majjhanhikasamayaṃ na sakkaccaṃ samādhinimittaṃ adhiṭṭhāti, sāyanhasamayaṃ na sakkaccaṃ samādhinimittaṃ adhiṭṭhāti. Imehi kho, bhikkhave, tīhi dhammehi samannāgato bhikkhu abhabbo anadhigataṃ vā kusalaṃ dhammaṃ adhigantuṃ, adhigataṃ vā kusalaṃ dhammaṃ phātiṃ kātuṃ.

Tīhi, bhikkhave, aṅgehi samannāgato pāpaṇiko bhabbo anadhigataṃ vā bhogaṃ adhigantuṃ, adhigataṃ vā bhogaṃ phātiṃ kātuṃ. Katamehi tīhi? Idha, bhikkhave, pāpaṇiko pubbaṇhasamayaṃ sakkaccaṃ kammantaṃ adhiṭṭhāti, majjhanhikasamayaṃ … pe … sāyanhasamayaṃ sakkaccaṃ kammantaṃ adhiṭṭhāti. Imehi kho, bhikkhave, tīhi aṅgehi samannāgato pāpaṇiko bhabbo anadhigataṃ vā bhogaṃ adhigantuṃ, adhigataṃ vā bhogaṃ phātiṃ kātuṃ.

Evamevaṃ kho, bhikkhave, tīhi dhammehi samannāgato bhikkhu bhabbo anadhigataṃ vā kusalaṃ dhammaṃ adhigantuṃ, adhigataṃ vā kusalaṃ dhammaṃ phātiṃ kātuṃ. Katamehi tīhi? Idha, bhikkhave, bhikkhu pubbaṇhasamayaṃ sakkaccaṃ samādhinimittaṃ adhiṭṭhāti, majjhanhikasamayaṃ … pe … sāyanhasamayaṃ sakkaccaṃ samādhinimittaṃ adhiṭṭhāti. Imehi kho, bhikkhave, tīhi dhammehi samannāgato bhikkhu bhabbo anadhigataṃ vā kusalaṃ dhammaṃ adhigantuṃ, adhigataṃ vā kusalaṃ dhammaṃ phātiṃ kātun”ti.

Navamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: