AN 3.20 / AN i 116

Dutiyapāpaṇikasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 3

2. Rathakāravagga

20. Dutiyapāpaṇikasutta

VAR: mahattaṃ vepullattaṃ → mahantattaṃ vepullattaṃ (bj, s1-3) | mahantattaṃ vā vepullattaṃ vā (pts1, mr)

“Tīhi, bhikkhave, aṅgehi samannāgato pāpaṇiko nacirasseva mahattaṃ vepullattaṃ pāpuṇāti bhogesu. Katamehi tīhi? Idha, bhikkhave, pāpaṇiko cakkhumā ca hoti vidhuro ca nissayasampanno ca. Kathañca, bhikkhave, pāpaṇiko cakkhumā hoti? Idha, bhikkhave, pāpaṇiko paṇiyaṃ jānāti:

VAR: vikkayamānaṃ → vikkīyamānaṃ (?)VAR: udayo’ti → uddayoti (si)

‘idaṃ paṇiyaṃ evaṃ kītaṃ, evaṃ vikkayamānaṃ, ettakaṃ mūlaṃ bhavissati, ettako udayo’ti. Evaṃ kho, bhikkhave, pāpaṇiko cakkhumā hoti.

Kathañca, bhikkhave, pāpaṇiko vidhuro hoti? Idha, bhikkhave, pāpaṇiko kusalo hoti paṇiyaṃ ketuñca vikketuñca. Evaṃ kho, bhikkhave, pāpaṇiko vidhuro hoti.

Kathañca, bhikkhave, pāpaṇiko nissayasampanno hoti? Idha, bhikkhave, pāpaṇikaṃ ye te gahapatī vā gahapatiputtā vā aḍḍhā mahaddhanā mahābhogā te evaṃ jānanti: ‘ayaṃ kho bhavaṃ pāpaṇiko cakkhumā vidhuro ca paṭibalo puttadārañca posetuṃ, amhākañca kālena kālaṃ anuppadātun’ti. Te naṃ bhogehi nipatanti:

VAR: karitvā → haritvā (bj, s1-3, km)

‘ito, samma pāpaṇika, bhoge karitvā puttadārañca posehi, amhākañca kālena kālaṃ anuppadehī’ti. Evaṃ kho, bhikkhave, pāpaṇiko nissayasampanno hoti. Imehi kho, bhikkhave, tīhi aṅgehi samannāgato pāpaṇiko nacirasseva mahattaṃ vepullattaṃ pāpuṇāti bhogesu.

Evamevaṃ kho, bhikkhave, tīhi dhammehi samannāgato bhikkhu nacirasseva mahattaṃ vepullattaṃ pāpuṇāti kusalesu dhammesu. Katamehi tīhi? Idha, bhikkhave, bhikkhu cakkhumā ca hoti vidhuro ca nissayasampanno ca. Kathañca, bhikkhave, bhikkhu cakkhumā hoti? Idha, bhikkhave, bhikkhu ‘idaṃ dukkhan’ti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhasamudayo’ti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhanirodho’ti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Evaṃ kho, bhikkhave, bhikkhu cakkhumā hoti.

Kathañca, bhikkhave, bhikkhu vidhuro hoti? Idha, bhikkhave, bhikkhu āraddhavīriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Evaṃ kho, bhikkhave, bhikkhu vidhuro hoti.

Kathañca, bhikkhave, bhikkhu nissayasampanno hoti? Idha, bhikkhave, bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā te kālena kālaṃ upasaṅkamitvā paripucchati paripañhati: ‘idaṃ, bhante, kathaṃ, imassa ko attho’ti? Tassa te āyasmanto avivaṭañceva vivaranti, anuttānīkatañca uttānīkaronti, anekavihitesu ca kaṅkhāṭhāniyesu dhammesu kaṅkhaṃ paṭivinodenti. Evaṃ kho, bhikkhave, bhikkhu nissayasampanno hoti. Imehi kho, bhikkhave, tīhi dhammehi samannāgato bhikkhu nacirasseva mahattaṃ vepullattaṃ pāpuṇāti kusalesu dhammesū”ti.

Dasamaṃ.

Rathakāravaggo dutiyo.
Paṭhamabhāṇavāro niṭṭhito.

VAR: Ñāto → ñātako (s1-3, km)

Ñāto sāraṇīyo bhikkhu,
cakkavattī sacetano;
Apaṇṇakattā devo ca,
duve pāpaṇikena cāti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: