AN 3.31 / AN i 132

Sabrahmakasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 3

4. Devadūtavagga

31. Sabrahmakasutta

“Sabrahmakāni, bhikkhave, tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti. Sapubbācariyakāni, bhikkhave, tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti. Sāhuneyyāni, bhikkhave, tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti. ‘Brahmā’ti, bhikkhave, mātāpitūnaṃ etaṃ adhivacanaṃ. ‘Pubbācariyā’ti, bhikkhave, mātāpitūnaṃ etaṃ adhivacanaṃ. ‘Āhuneyyā’ti, bhikkhave, mātāpitūnaṃ etaṃ adhivacanaṃ. Taṃ kissa hetu? Bahukārā, bhikkhave, mātāpitaro puttānaṃ, āpādakā posakā, imassa lokassa dassetāroti.

Brahmāti mātāpitaro,
pubbācariyāti vuccare;
Āhuneyyā ca puttānaṃ,
pajāya anukampakā.

Tasmā hi ne namasseyya,
sakkareyya ca paṇḍito;
Annena atha pānena,
vatthena sayanena ca;

VAR: nhāpanena → nahāpanena (bj)


Ucchādanena nhāpanena,
pādānaṃ dhovanena ca.

Tāya naṃ pāricariyāya,
mātāpitūsu paṇḍitā;

VAR: Idheva → idhaceva (bj)


Idheva naṃ pasaṃsanti,

VAR: sagge pamodatī”ti → sagge ca modatīti (bj)


pecca sagge pamodatī”ti.

Paṭhamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: