AN 3.77 / AN i 224

Dutiyabhavasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Ṭhānissaro

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 3

8. Ānandavagga

77. Dutiyabhavasutta

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami … pe … āyasmā ānando bhagavantaṃ etadavoca: “bhavo, bhavoti, bhante, vuccati. Kittāvatā nu kho, bhante, bhavo hotī”ti?

“Kāmadhātuvepakkañca, ānanda, kammaṃ nābhavissa, api nu kho kāmabhavo paññāyethā”ti? “No hetaṃ, bhante”. “Iti kho, ānanda, kammaṃ khettaṃ, viññāṇaṃ bījaṃ, taṇhā sneho. Avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ hīnāya dhātuyā cetanā patiṭṭhitā patthanā patiṭṭhitā evaṃ āyatiṃ punabbhavābhinibbatti hoti.

Rūpadhātuvepakkañca, ānanda, kammaṃ nābhavissa, api nu kho rūpabhavo paññāyethā”ti? “No hetaṃ, bhante”. “Iti kho, ānanda, kammaṃ khettaṃ, viññāṇaṃ bījaṃ, taṇhā sneho. Avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ majjhimāya dhātuyā cetanā patiṭṭhitā patthanā patiṭṭhitā evaṃ āyatiṃ punabbhavābhinibbatti hoti.

Arūpadhātuvepakkañca, ānanda, kammaṃ nābhavissa, api nu kho arūpabhavo paññāyethā”ti? “No hetaṃ, bhante”. “Iti kho, ānanda, kammaṃ khettaṃ, viññāṇaṃ bījaṃ, taṇhā sneho. Avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ paṇītāya dhātuyā cetanā patiṭṭhitā patthanā patiṭṭhitā evaṃ āyatiṃ punabbhavābhinibbatti hoti. Evaṃ kho, ānanda, bhavo hotī”ti.

Sattamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: