AN 4.117 / AN ii 120

Ārakkhasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 4

12. Kesivagga

117. Ārakkhasutta

“Catūsu, bhikkhave, ṭhānesu attarūpena appamādo sati cetaso ārakkho karaṇīyo. Katamesu catūsu? ‘Mā me rajanīyesu dhammesu cittaṃ rajjī’ti attarūpena appamādo sati cetaso ārakkho karaṇīyo; ‘mā me dosanīyesu dhammesu cittaṃ dussī’ti attarūpena appamādo sati cetaso ārakkho karaṇīyo; ‘mā me mohanīyesu dhammesu cittaṃ muyhī’ti attarūpena appamādo sati cetaso ārakkho karaṇīyo; ‘mā me madanīyesu dhammesu cittaṃ majjī’ti attarūpena appamādo sati cetaso ārakkho karaṇīyo.

Yato kho, bhikkhave, bhikkhuno rajanīyesu dhammesu cittaṃ na rajjati vītarāgattā, dosanīyesu dhammesu cittaṃ na dussati vītadosattā, mohanīyesu dhammesu cittaṃ na muyhati vītamohattā, madanīyesu dhammesu cittaṃ na majjati vītamadattā, so na chambhati na kampati na vedhati na santāsaṃ āpajjati, na ca pana samaṇavacanahetupi gacchatī”ti.

Sattamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: