AN 4.139 / AN ii 138

Dhammakathikasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 4

14. Puggalavagga

139. Dhammakathikasutta

“Cattārome, bhikkhave, dhammakathikā. Katame cattāro? Idha, bhikkhave, ekacco dhammakathiko appañca bhāsati asahitañca;

VAR: parisā cassa → parisā ca (bj, s1-3, km, pts1)

parisā cassa na kusalā hoti sahitāsahitassa. Evarūpo, bhikkhave, dhammakathiko evarūpāya parisāya dhammakathikotveva saṅkhaṃ gacchati.

Idha pana, bhikkhave, ekacco dhammakathiko appañca bhāsati sahitañca; parisā cassa kusalā hoti sahitāsahitassa. Evarūpo, bhikkhave, dhammakathiko evarūpāya parisāya dhammakathikotveva saṅkhaṃ gacchati.

Idha pana, bhikkhave, ekacco dhammakathiko bahuñca bhāsati asahitañca; parisā cassa na kusalā hoti sahitāsahitassa. Evarūpo, bhikkhave, dhammakathiko evarūpāya parisāya dhammakathikotveva saṅkhaṃ gacchati.

Idha pana, bhikkhave, ekacco dhammakathiko bahuñca bhāsati sahitañca; parisā cassa kusalā hoti sahitāsahitassa. Evarūpo, bhikkhave, dhammakathiko evarūpāya parisāya dhammakathikotveva saṅkhaṃ gacchati. Ime kho, bhikkhave, cattāro dhammakathikā”ti.

Navamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: