AN 4.156 / AN ii 142

Kappasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 4

16. Indriyavagga

VAR: asaṅkheyyasuttaṃ (bj)

156. Kappasutta

VAR: asaṅkhyeyyāni → asaṅkheyyāni (bj, s1-3)

“Cattārimāni, bhikkhave, kappassa asaṅkhyeyyāni. Katamāni cattāri? Yadā, bhikkhave, kappo saṃvaṭṭati, taṃ na sukaraṃ saṅkhātuṃ— ettakāni vassānīti vā, ettakāni vassasatānīti vā, ettakāni vassasahassānīti vā, ettakāni vassasatasahassānīti vā.

Yadā, bhikkhave, kappo saṃvaṭṭo tiṭṭhati, taṃ na sukaraṃ saṅkhātuṃ— ettakāni vassānīti vā, ettakāni vassasatānīti vā, ettakāni vassasahassānīti vā, ettakāni vassasatasahassānīti vā.

Yadā, bhikkhave, kappo vivaṭṭati, taṃ na sukaraṃ saṅkhātuṃ— ettakāni vassānīti vā, ettakāni vassasatānīti vā, ettakāni vassasahassānīti vā, ettakāni vassasatasahassānīti vā.

Yadā, bhikkhave, kappo vivaṭṭo tiṭṭhati, taṃ na sukaraṃ saṅkhātuṃ— ettakāni vassānīti vā, ettakāni vassasatānīti vā, ettakāni vassasahassānīti vā, ettakāni vassasatasahassānīti vā. Imāni kho, bhikkhave, cattāri kappassa asaṅkhyeyyānī”ti.

Chaṭṭhaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: