AN 4.158 / AN ii 143

Parihānisutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 4

16. Indriyavagga

VAR: parihāṇisuttaṃ (bj)

158. Parihānisutta

Tatra kho āyasmā sāriputto bhikkhū āmantesi: “āvuso bhikkhave”ti. “Āvuso”ti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca:

“Yo hi koci, āvuso, bhikkhu vā bhikkhunī vā cattāro dhamme attani samanupassati, niṭṭhamettha gantabbaṃ: ‘parihāyāmi kusalehi dhammehi’. Parihānametaṃ vuttaṃ bhagavatā. Katame cattāro?

VAR: Rāgavepullattaṃ → rāgavepullataṃ (bj, s1-3, km, pts1)

Rāgavepullattaṃ, dosavepullattaṃ, mohavepullattaṃ, gambhīresu kho panassa ṭhānāṭhānesu paññācakkhu na kamati. Yo hi koci, āvuso, bhikkhu vā bhikkhunī vā ime cattāro dhamme attani samanupassati, niṭṭhamettha gantabbaṃ: ‘parihāyāmi kusalehi dhammehi’. Parihānametaṃ vuttaṃ bhagavatā.

Yo hi koci, āvuso, bhikkhu vā bhikkhunī vā cattāro dhamme attani samanupassati, niṭṭhamettha gantabbaṃ: ‘na parihāyāmi kusalehi dhammehi’. Aparihānametaṃ vuttaṃ bhagavatā. Katame cattāro?

VAR: Rāgatanuttaṃ → rāgatanuttanaṃ (mr)

Rāgatanuttaṃ, dosatanuttaṃ, mohatanuttaṃ, gambhīresu kho panassa ṭhānāṭhānesu paññācakkhu kamati. Yo hi koci, āvuso, bhikkhu vā bhikkhunī vā ime cattāro dhamme attani samanupassati, niṭṭhamettha gantabbaṃ: ‘na parihāyāmi kusalehi dhammehi’. Aparihānametaṃ vuttaṃ bhagavatā”ti.

Aṭṭhamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: