AN 4.165 / AN ii 153

Dutiyakhamasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Ṭhānissaro

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 4

17. Paṭipadāvagga

VAR: pañcamapaṭipadāsuttaṃ (bj)

165. Dutiyakhamasutta

“Catasso imā, bhikkhave, paṭipadā. Katamā catasso? Akkhamā paṭipadā, khamā paṭipadā, damā paṭipadā, samā paṭipadā.

Katamā ca, bhikkhave, akkhamā paṭipadā? Idha, bhikkhave, ekacco akkhamo hoti sītassa uṇhassa jighacchāya pipāsāya, ḍaṃsamakasavātātapasarīsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ anadhivāsakajātiko hoti. Ayaṃ vuccati, bhikkhave, akkhamā paṭipadā.

Katamā ca, bhikkhave, khamā paṭipadā? Idha, bhikkhave, ekacco khamo hoti sītassa uṇhassa jighacchāya pipāsāya, ḍaṃsamakasavātātapasarīsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko hoti. Ayaṃ vuccati, bhikkhave, khamā paṭipadā.

Katamā ca, bhikkhave, damā paṭipadā? Idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti … pe … sotena saddaṃ sutvā … ghānena gandhaṃ ghāyitvā … jivhāya rasaṃ sāyitvā … kāyena phoṭṭhabbaṃ phusitvā … manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī; yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati; rakkhati manindriyaṃ; manindriye saṃvaraṃ āpajjati. Ayaṃ vuccati, bhikkhave, damā paṭipadā.

Katamā ca, bhikkhave, samā paṭipadā? Idha, bhikkhave, bhikkhu uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti sameti byantīkaroti anabhāvaṃ gameti, uppannaṃ byāpādavitakkaṃ … pe … uppannaṃ vihiṃsāvitakkaṃ … uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti sameti byantīkaroti anabhāvaṃ gameti. Ayaṃ vuccati, bhikkhave, samā paṭipadā. Imā kho, bhikkhave, catasso paṭipadā”ti.

Pañcamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: