AN 4.167 / AN ii 154

Mahāmoggallānasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 4

17. Paṭipadāvagga

VAR: moggallānapaṭipadāsuttaṃ (bj)

167. Mahāmoggallānasutta

Atha kho āyasmā sāriputto yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmatā mahāmoggallānena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto āyasmantaṃ mahāmoggallānaṃ etadavoca:

“Catasso imā, āvuso moggallāna, paṭipadā. Katamā catasso? Dukkhā paṭipadā dandhābhiññā, dukkhā paṭipadā khippābhiññā, sukhā paṭipadā dandhābhiññā, sukhā paṭipadā khippābhiññā. Imā kho, āvuso, catasso paṭipadā.

VAR: catunnaṃ paṭipadānaṃ → catassannaṃ paṭipadānaṃ (bj, s1-3, km, pts1)

Imāsaṃ, āvuso, catunnaṃ paṭipadānaṃ katamaṃ te paṭipadaṃ āgamma anupādāya āsavehi cittaṃ vimuttan”ti?

“Catasso imā, āvuso sāriputta, paṭipadā. Katamā catasso? Dukkhā paṭipadā dandhābhiññā, dukkhā paṭipadā khippābhiññā, sukhā paṭipadā dandhābhiññā, sukhā paṭipadā khippābhiññā. Imā kho, āvuso, catasso paṭipadā. Imāsaṃ, āvuso, catunnaṃ paṭipadānaṃ yāyaṃ paṭipadā dukkhā khippābhiññā, imaṃ me paṭipadaṃ āgamma anupādāya āsavehi cittaṃ vimuttan”ti.

Sattamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: