AN 4.188 / AN ii 181

Upakasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 4

19. Brāhmaṇavagga

188. Upakasutta

Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho upako maṇḍikāputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho upako maṇḍikāputto bhagavantaṃ etadavoca:

“Ahañhi, bhante, evaṃvādī evaṃdiṭṭhi:

VAR: na upapādeti → na uppādeti (s1-3, pts1, mr)

‘yo koci parūpārambhaṃ vatteti, parūpārambhaṃ vattento sabbo so na upapādeti. Anupapādento gārayho hoti upavajjo’”ti. “Parūpārambhañce, upaka, vatteti parūpārambhaṃ vattento na upapādeti, anupapādento gārayho hoti upavajjo. Tvaṃ kho, upaka, parūpārambhaṃ vattesi, parūpārambhaṃ vattento na upapādesi, anupapādento gārayho hosi upavajjo”ti. “Seyyathāpi, bhante, ummujjamānakaṃyeva mahatā pāsena bandheyya;

VAR: mahatā vādapāsena → mahatā pāsena (mr)

evamevaṃ kho ahaṃ, bhante, ummujjamānakoyeva bhagavatā mahatā vādapāsena baddho”ti.

“Idaṃ akusalanti kho, upaka, mayā paññattaṃ. Tattha aparimāṇā padā aparimāṇā byañjanā aparimāṇā tathāgatassa dhammadesanā— itipidaṃ akusalanti. Taṃ kho panidaṃ akusalaṃ pahātabbanti kho, upaka, mayā paññattaṃ. Tattha aparimāṇā padā aparimāṇā byañjanā aparimāṇā tathāgatassa dhammadesanā— itipidaṃ akusalaṃ pahātabbanti.

Idaṃ kusalanti kho, upaka, mayā paññattaṃ. Tattha aparimāṇā padā aparimāṇā byañjanā aparimāṇā tathāgatassa dhammadesanā— itipidaṃ kusalanti. Taṃ kho panidaṃ kusalaṃ bhāvetabbanti kho, upaka, mayā paññattaṃ. Tattha aparimāṇā padā aparimāṇā byañjanā aparimāṇā tathāgatassa dhammadesanā— itipidaṃ kusalaṃ bhāvetabban”ti.

Atha kho upako maṇḍikāputto bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena rājā māgadho ajātasattu vedehiputto tenupasaṅkami; upasaṅkamitvā yāvatako ahosi bhagavatā saddhiṃ kathāsallāpo taṃ sabbaṃ rañño māgadhassa ajātasattussa vedehiputtassa ārocesi. Evaṃ vutte, rājā māgadho ajātasattu vedehiputto kupito anattamano upakaṃ maṇḍikāputtaṃ etadavoca:

“yāva dhaṃsī vatāyaṃ loṇakāradārako yāva mukharo yāva pagabbo yatra hi nāma taṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ āsādetabbaṃ maññissati; apehi tvaṃ, upaka, vinassa, mā taṃ addasan”ti.

Aṭṭhamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: