AN 4.191 / AN ii 185

Sotānugatasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 4

20. Mahāvagga

VAR: sotānudhanasuttaṃ (bj)

191. Sotānugatasutta

VAR: Sotānugatānaṃ → sotānudhanānaṃ (bj)

“Sotānugatānaṃ, bhikkhave, dhammānaṃ, vacasā paricitānaṃ, manasānupekkhitānaṃ, diṭṭhiyā suppaṭividdhānaṃ cattāro ānisaṃsā pāṭikaṅkhā. Katame cattāro? Idha, bhikkhave, bhikkhu dhammaṃ pariyāpuṇāti— suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ. Tassa te dhammā sotānugatā honti, vacasā paricitā, manasānupekkhitā, diṭṭhiyā suppaṭividdhā.

VAR: muṭṭhassati → muṭṭhassatī (bj)

So muṭṭhassati kālaṃ kurumāno aññataraṃ devanikāyaṃ upapajjati.

VAR: plavanti → pilapanti (bj, s1-3, km, pts1)

Tassa tattha sukhino dhammapadā plavanti. Dandho, bhikkhave, satuppādo; atha so satto khippaṃyeva visesagāmī hoti. Sotānugatānaṃ, bhikkhave, dhammānaṃ, vacasā paricitānaṃ, manasānupekkhitānaṃ, diṭṭhiyā suppaṭividdhānaṃ ayaṃ paṭhamo ānisaṃso pāṭikaṅkho.

Puna caparaṃ, bhikkhave, bhikkhu dhammaṃ pariyāpuṇāti— suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ. Tassa te dhammā sotānugatā honti, vacasā paricitā, manasānupekkhitā, diṭṭhiyā suppaṭividdhā. So muṭṭhassati kālaṃ kurumāno aññataraṃ devanikāyaṃ upapajjati. Tassa tattha na heva kho sukhino dhammapadā plavanti; api ca kho bhikkhu iddhimā cetovasippatto devaparisāyaṃ dhammaṃ deseti. Tassa evaṃ hoti: ‘ayaṃ vā so dhammavinayo, yatthāhaṃ pubbe brahmacariyaṃ acarin’ti. Dandho, bhikkhave, satuppādo; atha so satto khippameva visesagāmī hoti. Seyyathāpi, bhikkhave, puriso kusalo bherisaddassa. So addhānamaggappaṭipanno bherisaddaṃ suṇeyya. Tassa na heva kho assa kaṅkhā vā vimati vā: ‘bherisaddo nu kho, na nu kho bherisaddo’ti. Atha kho bherisaddotveva niṭṭhaṃ gaccheyya. Evamevaṃ kho, bhikkhave, bhikkhu dhammaṃ pariyāpuṇāti— suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ. Tassa te dhammā sotānugatā honti, vacasā paricitā, manasānupekkhitā, diṭṭhiyā suppaṭividdhā. So muṭṭhassati kālaṃ kurumāno aññataraṃ devanikāyaṃ upapajjati. Tassa tattha na heva kho sukhino dhammapadā plavanti; api ca kho bhikkhu iddhimā cetovasippatto devaparisāyaṃ dhammaṃ deseti. Tassa evaṃ hoti: ‘ayaṃ vā so dhammavinayo, yatthāhaṃ pubbe brahmacariyaṃ acarin’ti. Dandho, bhikkhave, satuppādo; atha so satto khippaṃyeva visesagāmī hoti. Sotānugatānaṃ, bhikkhave, dhammānaṃ, vacasā paricitānaṃ, manasānupekkhitānaṃ, diṭṭhiyā suppaṭividdhānaṃ ayaṃ dutiyo ānisaṃso pāṭikaṅkho.

Puna caparaṃ, bhikkhave, bhikkhu dhammaṃ pariyāpuṇāti— suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ. Tassa te dhammā sotānugatā honti, vacasā paricitā, manasānupekkhitā, diṭṭhiyā suppaṭividdhā. So muṭṭhassati kālaṃ kurumāno aññataraṃ devanikāyaṃ upapajjati. Tassa tattha na heva kho sukhino dhammapadā plavanti, napi bhikkhu iddhimā cetovasippatto devaparisāyaṃ dhammaṃ deseti; api ca kho devaputto devaparisāyaṃ dhammaṃ deseti. Tassa evaṃ hoti: ‘ayaṃ vā so dhammavinayo, yatthāhaṃ pubbe brahmacariyaṃ acarin’ti. Dandho, bhikkhave, satuppādo; atha so satto khippaṃyeva visesagāmī hoti. Seyyathāpi, bhikkhave, puriso kusalo saṅkhasaddassa. So addhānamaggappaṭipanno saṅkhasaddaṃ suṇeyya. Tassa na heva kho assa kaṅkhā vā vimati vā: ‘saṅkhasaddo nu kho, na nu kho saṅkhasaddo’ti. Atha kho saṅkhasaddotveva niṭṭhaṃ gaccheyya. Evamevaṃ kho, bhikkhave, bhikkhu dhammaṃ pariyāpuṇāti— suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ. Tassa te dhammā sotānugatā honti, vacasā paricitā, manasānupekkhitā, diṭṭhiyā suppaṭividdhā. So muṭṭhassati kālaṃ kurumāno aññataraṃ devanikāyaṃ upapajjati. Tassa tattha na heva kho sukhino dhammapadā plavanti, napi bhikkhu iddhimā cetovasippatto devaparisāyaṃ dhammaṃ deseti; api ca kho devaputto devaparisāyaṃ dhammaṃ deseti. Tassa evaṃ hoti: ‘ayaṃ vā so dhammavinayo, yatthāhaṃ pubbe brahmacariyaṃ acarin’ti. Dandho, bhikkhave, satuppādo; atha so satto khippaṃyeva visesagāmī hoti. Sotānugatānaṃ, bhikkhave, dhammānaṃ, vacasā paricitānaṃ, manasānupekkhitānaṃ, diṭṭhiyā suppaṭividdhānaṃ ayaṃ tatiyo ānisaṃso pāṭikaṅkho.

Puna caparaṃ, bhikkhave, bhikkhu dhammaṃ pariyāpuṇāti— suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ. Tassa te dhammā sotānugatā honti, vacasā paricitā, manasānupekkhitā, diṭṭhiyā suppaṭividdhā. So muṭṭhassati kālaṃ kurumāno aññataraṃ devanikāyaṃ upapajjati. Tassa tattha na heva kho sukhino dhammapadā plavanti, napi bhikkhu iddhimā cetovasippatto devaparisāyaṃ dhammaṃ deseti, napi devaputto devaparisāyaṃ dhammaṃ deseti; api ca kho opapātiko opapātikaṃ sāreti: ‘sarasi tvaṃ, mārisa, sarasi tvaṃ, mārisa, yattha mayaṃ pubbe brahmacariyaṃ acarimhā’ti. So evamāha: ‘sarāmi, mārisa, sarāmi, mārisā’ti. Dandho, bhikkhave, satuppādo; atha so satto khippaṃyeva visesagāmī hoti.

VAR: sahapaṃsukīḷikā → sahapaṃsukīḷakā (s1-3, km) | sahapaṃsukīḷitā (pts1)

Seyyathāpi, bhikkhave, dve sahāyakā sahapaṃsukīḷikā.

VAR: samāgaccheyyuṃ, tamenaṃ (sī, syā1-3, kaṃ, pā1)

Te kadāci karahaci aññamaññaṃ samāgaccheyyuṃ. Añño pana sahāyako sahāyakaṃ evaṃ vadeyya: ‘idampi, samma, sarasi, idampi, samma, sarasī’ti. So evaṃ vadeyya: ‘sarāmi, samma, sarāmi, sammā’ti. Evamevaṃ kho, bhikkhave, bhikkhu dhammaṃ pariyāpuṇāti— suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ. Tassa te dhammā sotānugatā honti, vacasā paricitā, manasānupekkhitā, diṭṭhiyā suppaṭividdhā. So muṭṭhassati kālaṃ kurumāno aññataraṃ devanikāyaṃ upapajjati. Tassa tattha na heva kho sukhino dhammapadā plavanti, napi bhikkhu iddhimā cetovasippatto devaparisāyaṃ dhammaṃ deseti, napi devaputto devaparisāyaṃ dhammaṃ deseti; api ca kho opapātiko opapātikaṃ sāreti: ‘sarasi tvaṃ, mārisa, sarasi tvaṃ, mārisa, yattha mayaṃ pubbe brahmacariyaṃ acarimhā’ti. So evamāha: ‘sarāmi, mārisa, sarāmi, mārisā’ti. Dandho, bhikkhave, satuppādo; atha kho so satto khippaṃyeva visesagāmī hoti. Sotānugatānaṃ, bhikkhave, dhammānaṃ, vacasā paricitānaṃ, manasānupekkhitānaṃ, diṭṭhiyā suppaṭividdhānaṃ ayaṃ catuttho ānisaṃso pāṭikaṅkho. Sotānugatānaṃ, bhikkhave, dhammānaṃ, vacasā paricitānaṃ, manasānupekkhitānaṃ diṭṭhiyā suppaṭividdhānaṃ ime cattāro ānisaṃsā pāṭikaṅkhā”ti.

Paṭhamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: