AN 4.196 / AN ii 200

Sāḷhasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 4

20. Mahāvagga

196. Sāḷhasutta

Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho sāḷho ca licchavi abhayo ca licchavi yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho sāḷho licchavi bhagavantaṃ etadavoca:

“Santi, bhante, eke samaṇabrāhmaṇā dvayena oghassa nittharaṇaṃ paññapenti— sīlavisuddhihetu ca tapojigucchāhetu ca. Idha, bhante, bhagavā kimāhā”ti?

“Sīlavisuddhiṃ kho ahaṃ, sāḷha, aññataraṃ sāmaññaṅganti vadāmi. Ye te, sāḷha, samaṇabrāhmaṇā tapojigucchāvādā tapojigucchāsārā tapojigucchāallīnā viharanti, abhabbā te oghassa nittharaṇāya. Yepi te, sāḷha, samaṇabrāhmaṇā aparisuddhakāyasamācārā aparisuddhavacīsamācārā aparisuddhamanosamācārā aparisuddhājīvā, abhabbā te ñāṇadassanāya anuttarāya sambodhāya.

VAR: kuṭhāriṃ → kuṭhariṃ (pts1) | kudhāriṃ (mr)

Seyyathāpi, sāḷha, puriso nadiṃ taritukāmo tiṇhaṃ kuṭhāriṃ ādāya vanaṃ paviseyya. So tattha passeyya mahatiṃ sālalaṭṭhiṃ ujuṃ navaṃ akukkuccakajātaṃ. Tamenaṃ mūle chindeyya; mūle chetvā agge chindeyya; agge chetvā sākhāpalāsaṃ suvisodhitaṃ visodheyya; sākhāpalāsaṃ suvisodhitaṃ visodhetvā kuṭhārīhi taccheyya; kuṭhārīhi tacchetvā vāsīhi taccheyya; vāsīhi tacchetvā lekhaṇiyā likheyya;

VAR: dhoveyya → dhopeyya (bj, s1-3, km, pts1)

lekhaṇiyā likhitvā pāsāṇaguḷena dhoveyya; pāsāṇaguḷena dhovetvā nadiṃ patāreyya.

Taṃ kiṃ maññasi, sāḷha, bhabbo nu kho so puriso nadiṃ taritun”ti? “No hetaṃ, bhante”. “Taṃ kissa hetu”? “Asu hi, bhante, sālalaṭṭhi bahiddhā suparikammakatā anto avisuddhā. Tassetaṃ pāṭikaṅkhaṃ—sālalaṭṭhi saṃsīdissati, puriso anayabyasanaṃ āpajjissatī”ti.

“Evamevaṃ kho, sāḷha, ye te samaṇabrāhmaṇā tapojigucchāvādā tapojigucchāsārā tapojigucchāallīnā viharanti, abhabbā te oghassa nittharaṇāya. Yepi te, sāḷha, samaṇabrāhmaṇā aparisuddhakāyasamācārā aparisuddhavacīsamācārā aparisuddhamanosamācārā aparisuddhājīvā, abhabbā te ñāṇadassanāya anuttarāya sambodhāya.

Ye ca kho te, sāḷha, samaṇabrāhmaṇā na tapojigucchāvādā na tapojigucchāsārā na tapojigucchāallīnā viharanti, bhabbā te oghassa nittharaṇāya. Yepi te, sāḷha, samaṇabrāhmaṇā parisuddhakāyasamācārā parisuddhavacīsamācārā parisuddhamanosamācārā parisuddhājīvā, bhabbā te ñāṇadassanāya anuttarāya sambodhāya.

Seyyathāpi, sāḷha, puriso nadiṃ taritukāmo tiṇhaṃ kuṭhāriṃ ādāya vanaṃ paviseyya. So tattha passeyya mahatiṃ sālalaṭṭhiṃ ujuṃ navaṃ akukkuccakajātaṃ. Tamenaṃ mūle chindeyya; mūle chinditvā agge chindeyya; agge chinditvā sākhāpalāsaṃ suvisodhitaṃ visodheyya; sākhāpalāsaṃ suvisodhitaṃ visodhetvā kuṭhārīhi taccheyya; kuṭhārīhi tacchetvā vāsīhi taccheyya; vāsīhi tacchetvā nikhādanaṃ ādāya anto suvisodhitaṃ visodheyya; anto suvisodhitaṃ visodhetvā lekhaṇiyā likheyya; lekhaṇiyā likhitvā pāsāṇaguḷena dhoveyya; pāsāṇaguḷena dhovetvā nāvaṃ kareyya;

VAR: phiyārittaṃ → piyārittaṃ (bj, pts1) | jiyārittaṃ (s1-3)

nāvaṃ katvā phiyārittaṃ bandheyya; phiyārittaṃ bandhitvā nadiṃ patāreyya.

Taṃ kiṃ maññasi, sāḷha, bhabbo nu kho so puriso nadiṃ taritun”ti? “Evaṃ, bhante”. “Taṃ kissa hetu”?

VAR: suvisuddhā nāvākatā → suvisuddhakatā (mr)

“Asu hi, bhante, sālalaṭṭhi bahiddhā suparikammakatā, anto suvisuddhā nāvākatā phiyārittabaddhā. Tassetaṃ pāṭikaṅkhaṃ: ‘nāvā na saṃsīdissati, puriso sotthinā pāraṃ gamissatī’”ti.

“Evamevaṃ kho, sāḷha, ye te samaṇabrāhmaṇā na tapojigucchāvādā na tapojigucchāsārā na tapojigucchāallīnā viharanti, bhabbā te oghassa nittharaṇāya. Yepi te, sāḷha, samaṇabrāhmaṇā parisuddhakāyasamācārā parisuddhavacīsamācārā parisuddhamanosamācārā parisuddhājīvā, bhabbā te ñāṇadassanāya anuttarāya sambodhāya. Seyyathāpi, sāḷha, yodhājīvo bahūni cepi kaṇḍacitrakāni jānāti; atha kho so tīhi ṭhānehi rājāraho hoti rājabhoggo, rañño aṅganteva saṅkhaṃ gacchati. Katamehi tīhi? Dūrepātī ca, akkhaṇavedhī ca, mahato ca kāyassa padāletā.

Seyyathāpi, sāḷha, yodhājīvo dūrepātī; evamevaṃ kho, sāḷha, ariyasāvako sammāsamādhi hoti. Sammāsamādhi, sāḷha, ariyasāvako yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya passati. Yā kāci vedanā … yā kāci saññā … ye keci saṅkhārā … yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ viññāṇaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya passati.

Seyyathāpi, sāḷha, yodhājīvo akkhaṇavedhī; evamevaṃ kho, sāḷha, ariyasāvako sammādiṭṭhi hoti. Sammādiṭṭhi, sāḷha, ariyasāvako ‘idaṃ dukkhan’ti yathābhūtaṃ pajānāti … pe … ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti.

Seyyathāpi, sāḷha, yodhājīvo mahato kāyassa padāletā; evamevaṃ kho, sāḷha, ariyasāvako sammāvimutti hoti. Sammāvimutti, sāḷha, ariyasāvako mahantaṃ avijjākkhandhaṃ padāletī”ti.

Chaṭṭhaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: