AN 4.20 / AN ii 19

Bhattuddesakasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 4

2. Caravagga

VAR: bhattuddesasuttaṃ (bj)

20. Bhattuddesakasutta

“Catūhi, bhikkhave, dhammehi samannāgato bhattuddesako yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi? Chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati— imehi kho, bhikkhave, catūhi dhammehi samannāgato bhattuddesako yathābhataṃ nikkhitto evaṃ niraye.

Catūhi, bhikkhave, dhammehi samannāgato bhattuddesako yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi? Na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati— imehi kho, bhikkhave, catūhi dhammehi samannāgato bhattuddesako yathābhataṃ nikkhitto evaṃ saggeti.

Ye keci kāmesu asaññatā janā,
Adhammikā honti adhammagāravā;

VAR: Chandā dosā mohā ca bhayā gāmino → chandā ca dosā ca bhayā ca gāmino (bj, s1-3, km, pts1)


Chandā dosā mohā ca bhayā gāmino,

VAR: Parisākasaṭo → parisakkasāvo (bj, pts1) | parisakasaṭo (s1-3, km)


Parisākasaṭo ca panesa vuccati.

Evañhi vuttaṃ samaṇena jānatā,
Tasmā hi te sappurisā pasaṃsiyā;
Dhamme ṭhitā ye na karonti pāpakaṃ,

VAR: na dosā na mohā na bhayā ca gāmino → na chandadosā na bhayā ca gāmino (bj, s1-3, km) | na chandā dosā na bhayā ca gāmino (pts1)


Na chandā na dosā na mohā na bhayā ca gāmino;
Parisāya maṇḍo ca panesa vuccati,
Evañhi vuttaṃ samaṇena jānatā”ti.

Dasamaṃ.

Caravaggo dutiyo.

Caraṃ sīlaṃ padhānāni,
saṃvaraṃ paññatti pañcamaṃ;
Sokhummaṃ tayo agatī,
bhattuddesena te dasāti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: