AN 4.22 / AN ii 22

Dutiyauruvelasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 4

3. Uruvelavagga

22. Dutiyauruvelasutta

“Ekamidāhaṃ, bhikkhave, samayaṃ uruvelāyaṃ viharāmi najjā nerañjarāya tīre ajapālanigrodhe paṭhamābhisambuddho. Atha kho, bhikkhave, sambahulā brāhmaṇā jiṇṇā vuddhā mahallakā addhagatā vayoanuppattā yenāhaṃ tenupasaṅkamiṃsu; upasaṅkamitvā mayā saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho, bhikkhave, te brāhmaṇā maṃ etadavocuṃ:

VAR: netaṃ → metaṃ (si, s1-3, km, mr) | ne (pts1)

‘sutaṃ netaṃ, bho gotama: “na samaṇo gotamo brāhmaṇe jiṇṇe vuddhe mahallake addhagate vayoanuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimantetī”ti. Tayidaṃ, bho gotama, tatheva. Na hi bhavaṃ gotamo brāhmaṇe jiṇṇe vuddhe mahallake addhagate vayoanuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti. Tayidaṃ, bho gotama, na sampannamevā’ti.

Tassa mayhaṃ, bhikkhave, etadahosi:

VAR: nayime → na vatime (bj) | nacayime (s1-3, km) | na vata me (pts1)

‘nayime āyasmanto jānanti theraṃ vā therakaraṇe vā dhamme’ti. Vuddho cepi, bhikkhave, hoti āsītiko vā nāvutiko vā vassasatiko vā jātiyā. So ca hoti akālavādī abhūtavādī anatthavādī adhammavādī avinayavādī, anidhānavatiṃ vācaṃ bhāsitā akālena anapadesaṃ apariyantavatiṃ anatthasaṃhitaṃ. Atha kho so ‘bālo thero’tveva saṅkhaṃ gacchati.

Daharo cepi, bhikkhave, hoti yuvā susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā. So ca hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ. Atha kho so ‘paṇḍito thero’tveva saṅkhaṃ gacchati.

Cattārome, bhikkhave, therakaraṇā dhammā. Katame cattāro? Idha, bhikkhave, bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu

VAR: sātthaṃ sabyañjanaṃ → sātthā sabyañjanā (bj) | sātthā savyañjanā (pts1)VAR: kevalaparipuṇṇaṃ → kevalaparipuṇṇā (bj)VAR: dhātā → dhatā (bj, s1-3, km, pts1)

Bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhātā vacasā paricitā manasānupekkhitā, diṭṭhiyā suppaṭividdhā.

Catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī.

Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ime kho, bhikkhave, cattāro therakaraṇā dhammāti.

Yo uddhatena cittena,
samphañca bahu bhāsati;
Asamāhitasaṅkappo,
asaddhammarato mago;
Ārā so thāvareyyamhā,
pāpadiṭṭhi anādaro.

Yo ca sīlena sampanno,
sutavā paṭibhānavā;

VAR: Saññato dhīro dhammesu → saññato dhīradhammesu (bj) | saṃyutto thiradhammesu (s1-3, km)


Saññato dhīro dhammesu,
paññāyatthaṃ vipassati.

Pāragū sabbadhammānaṃ,
akhilo paṭibhānavā;
Pahīnajātimaraṇo,
brahmacariyassa kevalī.

Tamahaṃ vadāmi theroti,
yassa no santi āsavā;
Āsavānaṃ khayā bhikkhu,
so theroti pavuccatī”ti.

Dutiyaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: