AN 4.241 / AN ii 238

Samaṇasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 4

24. Kammavagga

241. Samaṇasutta

VAR: bhikkhave, paṭhamo samaṇo → bhikkhave samaṇo (bj, s1-3, pts1)

“‘Idheva, bhikkhave, paṭhamo samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo;

VAR: aññehī’ti → samaṇehi aññeti (bj, pts1, mr) | … aññehi (s1-3)

suññā parappavādā samaṇehi aññehī’ti— evametaṃ, bhikkhave, sammā sīhanādaṃ nadatha.

VAR: bhikkhave, paṭhamo samaṇo → bhikkhave samaṇo (bj, s1-3, pts1)

Katamo ca, bhikkhave, paṭhamo samaṇo? Idha, bhikkhave, bhikkhu tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo. Ayaṃ, bhikkhave, paṭhamo samaṇo.

Katamo ca, bhikkhave, dutiyo samaṇo? Idha, bhikkhave, bhikkhu tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī hoti, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti. Ayaṃ, bhikkhave, dutiyo samaṇo.

Katamo ca, bhikkhave, tatiyo samaṇo? Idha, bhikkhave, bhikkhu pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Ayaṃ, bhikkhave, tatiyo samaṇo.

Katamo ca, bhikkhave, catuttho samaṇo? Idha, bhikkhave, bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ, bhikkhave, catuttho samaṇo.

‘Idheva, bhikkhave, paṭhamo samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo; suññā parappavādā samaṇebhi aññehī’ti— evametaṃ, bhikkhave, sammā sīhanādaṃ nadathā”ti.

Dasamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: