AN 4.245 / AN ii 243

Sikkhānisaṃsasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Ṭhānissaro

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 4

25. Āpattibhayavagga

245. Sikkhānisaṃsasutta

“Sikkhānisaṃsamidaṃ, bhikkhave, brahmacariyaṃ vussati paññuttaraṃ vimuttisāraṃ satādhipateyyaṃ. Kathañca, bhikkhave, sikkhānisaṃsaṃ hoti? Idha, bhikkhave, mayā sāvakānaṃ ābhisamācārikā sikkhā paññattā appasannānaṃ pasādāya pasannānaṃ bhiyyobhāvāya. Yathā yathā, bhikkhave, mayā sāvakānaṃ ābhisamācārikā sikkhā paññattā appasannānaṃ pasādāya pasannānaṃ bhiyyobhāvāya tathā tathā so tassā sikkhāya akhaṇḍakārī hoti acchiddakārī asabalakārī akammāsakārī, samādāya sikkhati sikkhāpadesu.

Puna caparaṃ, bhikkhave, mayā sāvakānaṃ ādibrahmacariyikā sikkhā paññattā sabbaso sammā dukkhakkhayāya. Yathā yathā, bhikkhave, mayā sāvakānaṃ ādibrahmacariyikā sikkhā paññattā sabbaso sammā dukkhakkhayāya tathā tathā so tassā sikkhāya akhaṇḍakārī hoti acchiddakārī asabalakārī akammāsakārī, samādāya sikkhati sikkhāpadesu. Evaṃ kho, bhikkhave, sikkhānisaṃsaṃ hoti.

Kathañca, bhikkhave, paññuttaraṃ hoti? Idha, bhikkhave, mayā sāvakānaṃ dhammā desitā sabbaso sammā dukkhakkhayāya. Yathā yathā, bhikkhave, mayā sāvakānaṃ dhammā desitā sabbaso sammā dukkhakkhayāya tathā tathāssa te dhammā paññāya samavekkhitā honti. Evaṃ kho, bhikkhave, paññuttaraṃ hoti.

Kathañca, bhikkhave, vimuttisāraṃ hoti? Idha, bhikkhave, mayā sāvakānaṃ dhammā desitā sabbaso sammā dukkhakkhayāya. Yathā yathā, bhikkhave, mayā sāvakānaṃ dhammā desitā sabbaso sammā dukkhakkhayāya tathā tathāssa te dhammā vimuttiyā phusitā honti. Evaṃ kho, bhikkhave, vimuttisāraṃ hoti.

Kathañca, bhikkhave, satādhipateyyaṃ hoti? ‘Iti aparipūraṃ vā ābhisamācārikaṃ sikkhaṃ paripūressāmi, paripūraṃ vā ābhisamācārikaṃ sikkhaṃ tattha tattha paññāya anuggahessāmī’ti—ajjhattaṃyeva sati sūpaṭṭhitā hoti. ‘Iti aparipūraṃ vā ādibrahmacariyikaṃ sikkhaṃ paripūressāmi, paripūraṃ vā ādibrahmacariyikaṃ sikkhaṃ tattha tattha paññāya anuggahessāmī’ti—ajjhattaṃyeva sati sūpaṭṭhitā hoti. ‘Iti asamavekkhitaṃ vā dhammaṃ paññāya samavekkhissāmi, samavekkhitaṃ vā dhammaṃ tattha tattha paññāya anuggahessāmī’ti—ajjhattaṃyeva sati sūpaṭṭhitā hoti.

VAR: aphusitaṃ vā dhammaṃ vimuttiyā phusissāmi, phusitaṃ → aphassitaṃ vā dhammaṃ vimuttiyā phassissāmi phassitaṃ (bj, pts1)

‘Iti aphusitaṃ vā dhammaṃ vimuttiyā phusissāmi, phusitaṃ vā dhammaṃ tattha tattha paññāya anuggahessāmī’ti—ajjhattaṃyeva sati sūpaṭṭhitā hoti. Evaṃ kho, bhikkhave, satādhipateyyaṃ hoti. ‘Sikkhānisaṃsamidaṃ, bhikkhave, brahmacariyaṃ vussati paññuttaraṃ vimuttisāraṃ satādhipateyyan’ti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttan”ti.

Tatiyaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: