AN 4.40 / AN ii 43

Udāyīsutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 4

4. Cakkavagga

40. Udāyīsutta

VAR: udāyī → udāyi (sabbattha)

Atha kho udāyī brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā … pe … ekamantaṃ nisinno kho udāyī brāhmaṇo bhagavantaṃ etadavoca: “bhavampi no gotamo yaññaṃ vaṇṇetī”ti? “Na kho ahaṃ, brāhmaṇa, sabbaṃ yaññaṃ vaṇṇemi; na panāhaṃ, brāhmaṇa, sabbaṃ yaññaṃ na vaṇṇemi. Yathārūpe kho, brāhmaṇa, yaññe gāvo haññanti, ajeḷakā haññanti, kukkuṭasūkarā haññanti, vividhā pāṇā saṅghātaṃ āpajjanti; evarūpaṃ kho ahaṃ, brāhmaṇa, sārambhaṃ yaññaṃ na vaṇṇemi. Taṃ kissa hetu? Evarūpañhi, brāhmaṇa, sārambhaṃ yaññaṃ na upasaṅkamanti arahanto vā arahattamaggaṃ vā samāpannā.

Yathārūpe ca kho, brāhmaṇa, yaññe neva gāvo haññanti, na ajeḷakā haññanti, na kukkuṭasūkarā haññanti, na vividhā pāṇā saṅghātaṃ āpajjanti; evarūpaṃ kho ahaṃ, brāhmaṇa, nirārambhaṃ yaññaṃ vaṇṇemi, yadidaṃ niccadānaṃ anukulayaññaṃ. Taṃ kissa hetu? Evarūpañhi, brāhmaṇa, nirārambhaṃ yaññaṃ upasaṅkamanti arahanto vā arahattamaggaṃ vā samāpannāti.

Abhisaṅkhataṃ nirārambhaṃ,
yaññaṃ kālena kappiyaṃ;
Tādisaṃ upasaṃyanti,
saññatā brahmacārayo.

VAR: Vivaṭacchadā → vivattacchadā (bj, pts1) | vivaṭṭacchadā (s1-3, mr)

Vivaṭacchadā ye loke,
vītivattā kulaṃ gatiṃ;
Yaññametaṃ pasaṃsanti,

VAR: yaññassa → puññassa (s1-3, km, pts1)


buddhā yaññassa kovidā.

Yaññe vā yadi vā saddhe,

VAR: habyaṃ → hutaṃ (bj) | huññaṃ (s1-3, km) | bhavyaṃ (pts1)


habyaṃ katvā yathārahaṃ;

VAR: Pasannacitto yajati → pasannacittā yajanti (mr)


Pasannacitto yajati,
sukhette brahmacārisu.

VAR: suppattaṃ → sampattaṃ (s1-3, km, mr)

Suhutaṃ suyiṭṭhaṃ suppattaṃ,
Dakkhiṇeyyesu yaṃ kataṃ;
Yañño ca vipulo hoti,
Pasīdanti ca devatā.

VAR: Evaṃ → etaṃ (mr)

Evaṃ yajitvā medhāvī,
saddho muttena cetasā;
Abyābajjhaṃ sukhaṃ lokaṃ,
paṇḍito upapajjatī”ti.

Dasamaṃ.

Cakkavaggo catuttho.

Cakko saṅgaho sīho,
Pasādo vassakārena pañcamaṃ;
Doṇo aparihāniyo patilīno,
Ujjayo udāyinā te dasāti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: