AN 4.46 / AN ii 49

Dutiyarohitassasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 4

5. Rohitassavagga

46. Dutiyarohitassasutta

Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi: “imaṃ, bhikkhave, rattiṃ rohitasso devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho, bhikkhave, rohitasso devaputto maṃ etadavoca: ‘yattha nu kho, bhante, na jāyati na jīyati na mīyati na cavati na upapajjati, sakkā nu kho so, bhante, gamanena lokassa anto ñātuṃ vā daṭṭhuṃ vā pāpuṇituṃ vā’ti? Evaṃ vutte, ahaṃ, bhikkhave, rohitassaṃ devaputtaṃ etadavocaṃ: ‘yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṃ taṃ gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmī’ti. Evaṃ vutte, bhikkhave, rohitasso devaputto maṃ etadavoca: ‘acchariyaṃ, bhante, abbhutaṃ, bhante. Yāva subhāsitamidaṃ, bhante, bhagavatā— yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṃ taṃ gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmi’.

Bhūtapubbāhaṃ, bhante, rohitasso nāma isi ahosiṃ bhojaputto iddhimā vehāsaṅgamo. Tassa mayhaṃ, bhante, evarūpo javo ahosi, seyyathāpi nāma daḷhadhammā dhanuggaho sikkhito katahattho katūpāsano lahukena asanena appakasirena tiriyaṃ tālacchāyaṃ atipāteyya. Tassa mayhaṃ, bhante, evarūpo padavītihāro ahosi, seyyathāpi nāma puratthimā samuddā pacchimo samuddo. Tassa mayhaṃ, bhante, evarūpena javena samannāgatassa evarūpena ca padavītihārena evarūpaṃ icchāgataṃ uppajji: ‘ahaṃ gamanena lokassa antaṃ pāpuṇissāmī’ti. So kho ahaṃ, bhante, aññatreva asitapītakhāyitasāyitā aññatra uccārapassāvakammā aññatra niddākilamathapaṭivinodanā vassasatāyuko vassasatajīvī vassasataṃ gantvā appatvāva lokassa antaṃ antarāyeva kālaṅkato.

Acchariyaṃ, bhante, abbhutaṃ, bhante. Yāva subhāsitamidaṃ, bhante, bhagavatā: ‘yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṃ taṃ gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmī’ti. Evaṃ vutte, ahaṃ, bhikkhave, rohitassaṃ devaputtaṃ etadavocaṃ:

‘Yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṃ, taṃ gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmī’ti. Na cāhaṃ, āvuso, appatvāva lokassa antaṃ dukkhassantakiriyaṃ vadāmi. Api cāhaṃ, āvuso, imasmiṃyeva byāmamatte kaḷevare sasaññimhi samanake lokañca paññāpemi lokasamudayañca lokanirodhañca lokanirodhagāminiñca paṭipadanti.

Gamanena na pattabbo,
lokassanto kudācanaṃ;
Na ca appatvā lokantaṃ,
dukkhā atthi pamocanaṃ.

Tasmā have lokavidū sumedho,
Lokantagū vusitabrahmacariyo;
Lokassa antaṃ samitāvi ñatvā,
Nāsīsatī lokamimaṃ parañcā”ti.

Chaṭṭhaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: