AN 4.47 / AN ii 50

Suvidūrasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 4

5. Rohitassavagga

VAR: suvidūravidūrasuttaṃ (bj)

47. Suvidūrasutta

“Cattārimāni, bhikkhave, suvidūravidūrāni. Katamāni cattāri? Nabhañca, bhikkhave, pathavī ca; idaṃ paṭhamaṃ suvidūravidūre. Orimañca, bhikkhave, tīraṃ samuddassa pārimañca; idaṃ dutiyaṃ suvidūravidūre.

VAR: atthameti → atthaṅgameti (s1-3) | veti (mr)

Yato ca, bhikkhave, verocano abbhudeti yattha ca atthameti; idaṃ tatiyaṃ suvidūravidūre. Satañca, bhikkhave, dhammo asatañca dhammo; idaṃ catutthaṃ suvidūravidūre. Imāni kho, bhikkhave, cattāri suvidūravidūrānīti.

Nabhañca dūre pathavī ca dūre,
Pāraṃ samuddassa tadāhu dūre;
Yato ca verocano abbhudeti,
Pabhaṅkaro yattha ca atthameti;
Tato have dūrataraṃ vadanti,
Satañca dhammaṃ asatañca dhammaṃ.

Abyāyiko hoti sataṃ samāgamo,

VAR: Yāvāpi → yāvampi (bj, s1-3, km, pts1)


Yāvāpi tiṭṭheyya tatheva hoti;
Khippañhi veti asataṃ samāgamo,
Tasmā sataṃ dhammo asabbhi ārakā”ti.

Sattamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: