AN 4.6 / AN ii 6

Appassutasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 4

1. Bhaṇḍagāmavagga

6. Appassutasutta

“Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Appassuto sutena anupapanno, appassuto sutena upapanno, bahussuto sutena anupapanno, bahussuto sutena upapanno. Kathañca, bhikkhave, puggalo appassuto hoti sutena anupapanno? Idha, bhikkhave, ekaccassa puggalassa appakaṃ sutaṃ hoti— suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ.

VAR: dhammamaññāya → na dhammamaññāya (bj, pts1, mr)VAR: dhammānudhammappaṭipanno → na dhammānudhammapaṭipanno (bj)

So tassa appakassa sutassa na atthamaññāya dhammamaññāya dhammānudhammappaṭipanno hoti. Evaṃ kho, bhikkhave, puggalo appassuto hoti sutena anupapanno.

Kathañca, bhikkhave, puggalo appassuto hoti sutena upapanno? Idha, bhikkhave, ekaccassa puggalassa appakaṃ sutaṃ hoti— suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. So tassa appakassa sutassa atthamaññāya dhammamaññāya dhammānudhammappaṭipanno hoti. Evaṃ kho, bhikkhave, puggalo appassuto hoti sutena upapanno.

Kathañca, bhikkhave, puggalo bahussuto hoti sutena anupapanno? Idha, bhikkhave, ekaccassa puggalassa bahukaṃ sutaṃ hoti— suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ.

VAR: dhammamaññāya → na dhammamaññāya (bj, pts1)

So tassa bahukassa sutassa na atthamaññāya dhammamaññāya dhammānudhammappaṭipanno hoti. Evaṃ kho, bhikkhave, puggalo bahussuto hoti sutena anupapanno.

Kathañca, bhikkhave, puggalo bahussuto hoti sutena upapanno? Idha, bhikkhave, ekaccassa puggalassa bahukaṃ sutaṃ hoti— suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. So tassa bahukassa sutassa atthamaññāya dhammamaññāya dhammānudhammappaṭipanno hoti. Evaṃ kho, bhikkhave, puggalo bahussuto hoti sutena upapanno. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasminti.

Appassutopi ce hoti,
sīlesu asamāhito;
Ubhayena naṃ garahanti,
sīlato ca sutena ca.

Appassutopi ce hoti,
sīlesu susamāhito;
Sīlato naṃ pasaṃsanti,
tassa sampajjate sutaṃ.

Bahussutopi ce hoti,
sīlesu asamāhito;
Sīlato naṃ garahanti,
nāssa sampajjate sutaṃ.

Bahussutopi ce hoti,
sīlesu susamāhito;
Ubhayena naṃ pasaṃsanti,
sīlato ca sutena ca.

Bahussutaṃ dhammadharaṃ,
sappaññaṃ buddhasāvakaṃ;
Nekkhaṃ jambonadasseva,
ko taṃ ninditumarahati;
Devāpi naṃ pasaṃsanti,
brahmunāpi pasaṃsito”ti.

Chaṭṭhaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: