AN 4.65 / AN ii 71

Rūpasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 4

7. Pattakammavagga

VAR: rūpa (ppamāṇa) suttaṃ (bj)

65. Rūpasutta

“Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Rūpappamāṇo rūpappasanno, ghosappamāṇo ghosappasanno, lūkhappamāṇo lūkhappasanno, dhammappamāṇo dhammappasanno— ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasminti.

VAR: ca rūpe pamāṇiṃsu → ye ca rūpena pāmiṃsu (bj, s1-3, km, pts1)

Ye ca rūpe pamāṇiṃsu,
ye ca ghosena anvagū;
Chandarāgavasūpetā,

VAR: nābhijānanti te janā → na te jānanti taṃ janaṃ (bj, pts1) | na te jānanti tañjanaṃ (s1-3, km)


nābhijānanti te janā.

Ajjhattañca na jānāti,
bahiddhā ca na passati;
Samantāvaraṇo bālo,
sa ve ghosena vuyhati.

Ajjhattañca na jānāti,
bahiddhā ca vipassati;
Bahiddhā phaladassāvī,
sopi ghosena vuyhati.

Ajjhattañca pajānāti,
bahiddhā ca vipassati;
Vinīvaraṇadassāvī,
na so ghosena vuyhatī”ti.

Pañcamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: