AN 4.89 / AN ii 89

Sammādiṭṭhisutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 4

9. Macalavagga

VAR: samaṇamacala-diṭṭhisuttaṃ (bj)

89. Sammādiṭṭhisutta

“Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Samaṇamacalo, samaṇapuṇḍarīko, samaṇapadumo, samaṇesu samaṇasukhumālo.

Kathañca, bhikkhave, puggalo samaṇamacalo hoti?

VAR: sammāsati → sammāsatī (bj, mr)VAR: sammāsamādhi → sammāsamādhī (bj, mr)

Idha, bhikkhave, bhikkhu sammādiṭṭhiko hoti, sammāsaṅkappo hoti, sammāvāco hoti, sammākammanto hoti, sammāājīvo hoti, sammāvāyāmo hoti, sammāsati hoti, sammāsamādhi hoti. Evaṃ kho, bhikkhave, puggalo samaṇamacalo hoti.

Kathañca, bhikkhave, puggalo samaṇapuṇḍarīko hoti?

VAR: sammāvimutti → sammāvimuttī (bj, mr)

Idha, bhikkhave, bhikkhu sammādiṭṭhiko hoti, sammāsaṅkappo hoti, sammāvāco hoti, sammākammanto hoti, sammāājīvo hoti, sammāvāyāmo hoti, sammāsati hoti, sammāsamādhi hoti, sammāñāṇī hoti, sammāvimutti hoti, no ca kho aṭṭha vimokkhe kāyena phusitvā viharati. Evaṃ kho, bhikkhave, puggalo samaṇapuṇḍarīko hoti.

Kathañca, bhikkhave, puggalo samaṇapadumo hoti? Idha, bhikkhave, bhikkhu sammādiṭṭhiko hoti … pe … sammāvimutti hoti, aṭṭha ca vimokkhe kāyena phusitvā viharati. Evaṃ kho, bhikkhave, puggalo samaṇapadumo hoti.

Kathañca, bhikkhave, puggalo samaṇesu samaṇasukhumālo hoti? Idha, bhikkhave, bhikkhu yācitova bahulaṃ cīvaraṃ paribhuñjati, appaṃ ayācito … pe … yañhi taṃ, bhikkhave, sammā vadamāno vadeyya samaṇesu samaṇasukhumāloti, mameva taṃ, bhikkhave, sammā vadamāno vadeyya samaṇesu samaṇasukhumāloti. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmin”ti.

Navamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: