AN 5.1 / AN iii 1

Saṅkhittasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Bodhi

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 5

1. Sekhabalavagga

VAR: sekhabalasaṅkhittasuttaṃ (bj)

1. Saṅkhittasutta

Evaṃ me sutaṃ—​ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi: “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

VAR: sekhabalāni → sekkhabalāni (mr)

“Pañcimāni, bhikkhave, sekhabalāni. Katamāni pañca?

VAR: hirībalaṃ → hiribalaṃ (bj, s3, pts1)VAR: vīriyabalaṃ → viriyabalaṃ (bj, s1-3, km, pts1)

Saddhābalaṃ, hirībalaṃ, ottappabalaṃ, vīriyabalaṃ, paññābalaṃ— imāni kho, bhikkhave, pañca sekhabalāni.

Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ: ‘saddhābalena samannāgatā bhavissāma sekhabalena, hirībalena samannāgatā bhavissāma sekhabalena, ottappabalena samannāgatā bhavissāma sekhabalena, vīriyabalena samannāgatā bhavissāma sekhabalena, paññābalena samannāgatā bhavissāma sekhabalenā’ti. Evañhi vo, bhikkhave, sikkhitabban”ti. Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Paṭhamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: