AN 5.111 / AN iii 136

Kulūpakasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 5

12. Andhakavindavagga

VAR: kulūpagasuttaṃ (bj)

111. Kulūpakasutta

“Pañcahi, bhikkhave, dhammehi samannāgato kulūpako bhikkhu kulesu appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca. Katamehi pañcahi?

VAR: Asanthavavissāsī → asanthutavissāsī (bj) | asandhavavissāsī (mr)VAR: vissaṭṭhupasevī → viyatthupasevī (bj) | byatthupasevī (s1-3, km) | vyattūpasevī (pts1)

Asanthavavissāsī ca hoti, anissaravikappī ca, vissaṭṭhupasevī ca, upakaṇṇakajappī ca, atiyācanako ca.

VAR: kulūpako → kulūpago (bj) | kulupako (pts1)

Imehi kho, bhikkhave, pañcahi dhammehi samannāgato kulūpako bhikkhu kulesu appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca.

Pañcahi, bhikkhave, dhammehi samannāgato kulūpako bhikkhu kulesu piyo ca hoti manāpo ca garu ca bhāvanīyo ca. Katamehi pañcahi? Na asanthavavissāsī ca hoti, na anissaravikappī ca, na vissaṭṭhupasevī ca, na upakaṇṇakajappī ca, na atiyācanako ca. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato kulūpako bhikkhu kulesu piyo ca hoti manāpo ca garu ca bhāvanīyo cā”ti.

Paṭhamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: