AN 5.124 / AN iii 144

Dutiyaupaṭṭhākasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 5

13. Gilānavagga

VAR: gilānūpaṭṭhākasuttaṃ (bj)

124. Dutiyaupaṭṭhākasutta

“Pañcahi, bhikkhave, dhammehi samannāgato gilānupaṭṭhāko nālaṃ gilānaṃ upaṭṭhātuṃ. Katamehi pañcahi? Nappaṭibalo hoti bhesajjaṃ saṃvidhātuṃ; sappāyāsappāyaṃ na jānāti, asappāyaṃ upanāmeti, sappāyaṃ apanāmeti; āmisantaro gilānaṃ upaṭṭhāti, no mettacitto; jegucchī hoti uccāraṃ vā passāvaṃ vā vantaṃ vā kheḷaṃ vā nīharituṃ;

VAR: nappaṭibalo → na paṭibalo (bj, s1-3, pts1)VAR: samādapetuṃ → samādāpetuṃ (?)

nappaṭibalo hoti gilānaṃ kālena kālaṃ dhammiyā kathāya sandassetuṃ samādapetuṃ samuttejetuṃ sampahaṃsetuṃ. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato gilānupaṭṭhāko nālaṃ gilānaṃ upaṭṭhātuṃ.

Pañcahi, bhikkhave, dhammehi samannāgato gilānupaṭṭhāko alaṃ gilānaṃ upaṭṭhātuṃ. Katamehi pañcahi? Paṭibalo hoti bhesajjaṃ saṃvidhātuṃ; sappāyāsappāyaṃ jānāti, asappāyaṃ apanāmeti, sappāyaṃ upanāmeti; mettacitto gilānaṃ upaṭṭhāti, no āmisantaro; ajegucchī hoti uccāraṃ vā passāvaṃ vā vantaṃ vā kheḷaṃ vā nīharituṃ; paṭibalo hoti gilānaṃ kālena kālaṃ dhammiyā kathāya sandassetuṃ samādapetuṃ samuttejetuṃ sampahaṃsetuṃ. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato gilānupaṭṭhāko alaṃ gilānaṃ upaṭṭhātun”ti.

Catutthaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: