AN 5.138 / AN iii 156

Bhattādakasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 5

14. Rājavagga

138. Bhattādakasutta

“Pañcahi, bhikkhave, aṅgehi samannāgato rañño nāgo bhattādako ca hoti okāsapharaṇo ca laṇḍasāraṇo ca salākaggāhī ca rañño nāgotveva saṅkhaṃ gacchati. Katamehi pañcahi? Idha, bhikkhave, rañño nāgo akkhamo hoti rūpānaṃ, akkhamo saddānaṃ, akkhamo gandhānaṃ, akkhamo rasānaṃ, akkhamo phoṭṭhabbānaṃ. Imehi kho, bhikkhave, pañcahi aṅgehi samannāgato rañño nāgo bhattādako ca okāsapharaṇo ca laṇḍasāraṇo ca salākaggāhī ca, rañño nāgotveva saṅkhaṃ gacchati.

VAR: mañcapīṭhamaddano → pīṭhamaddano (bj, s1-3, km, pts1)

Evamevaṃ kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu bhattādako ca hoti, okāsapharaṇo ca mañcapīṭhamaddano ca salākaggāhī ca, bhikkhutveva saṅkhaṃ gacchati. Katamehi pañcahi? Idha, bhikkhave, bhikkhu akkhamo hoti rūpānaṃ, akkhamo saddānaṃ, akkhamo gandhānaṃ, akkhamo rasānaṃ, akkhamo phoṭṭhabbānaṃ. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu bhattādako ca hoti okāsapharaṇo ca mañcapīṭhamaddano ca salākaggāhī ca, bhikkhutveva saṅkhaṃ gacchatī”ti.

Aṭṭhamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: